________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 32 // मेकस्थानम्, सूत्रम् 7-16 काय:,बन्धः, पापम्, आश्रवः प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते प्रथममध्ययनतथेयमपि सुखप्रकर्षानुभूतिः प्रकर्षानुभूतिरिति स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति // पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह- एगे पावे पांसयति-गुण्डयत्यात्मानं पायति चात्मन आनन्दरसंशोषयति क्षपयतीति धर्मास्ति काय:, पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, यदाऽऽह- नाणंतरायदसगं 10 दसण णव 19 मोहणीयछव्वीसं 45 / अस्सायं 46 अधर्मास्तिनिरयाऊ 47 नीयागोएण अडयाला 48 // 1 // निरयदुर्ग 2 तिरियदुर्ग 4 जाइचउक्कं च 8 पंच संघयणा 13 / संठाणाविय पंच उ 18 मोक्षः, पुण्यम्, वन्नाइचउक्कमपसत्थं 22 // 2 // उवघाय 23 कुविहयगई 24 थावरदसगेण होंति चोत्तीसं / सबाओ मिलिआओ बासीती पावपगईओ 82 // 3 // तदेवं व्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि संवरः,वेदना, निर्जरा, (बन्धवाऽशुभसामान्यादेकमिति / ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव स्यानादिता, सिद्धेरिति, तथाहि- यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्यम्, यत्पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं चल काञ्चनोपल ववियोगः, तत्पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमापकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या पर्याय पर्यायिणोकाचित् शुभमात्रेत्यर्थः-दुःखप्रकर्ष इति तात्पर्यम्, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष स्न्यानन्यत्वम्, इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखम्, तस्यैव च किञ्चित्रपथ्याहारविवर्जनादपथ्याहारपरिवृद्धेरा कर्म-पुण्य पापसाधनम्) रोग्यसुखहानिः सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सास्वानुरूपकर्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात्, सौख्यप्रकर्षानुभूतिवत्, यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्म (r) पाशयति....पातयति चात्मण० (मु०)। ॐ परमप्रकर्षहीनस्य (मु०)। // 32 //