SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ 1BB // प्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात्) स्वानुरूपपापकर्मप्रकर्षजनिता प्रथममध्ययन मेकस्थानम्, भविष्यतीति प्रमाणफलमिति, आह च-कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूइओ।सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा॥ सूत्रम् 7-16 1 // (विशेषाव० 1931) इति, तदिति दुःखमिति // इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह- एगे धर्मास्ति काय:, आसवे आश्रवन्ति- प्रविशन्ति येन काण्यात्मनीत्याश्रवः, कर्मबन्धहेतुरिति भावः, सचेन्द्रियकषायाव्रतक्रियायोगरूपः अधर्मास्ति कायः, बन्धः, क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च-इंदिय 5 कसाय 4 अव्वय 5 किरिया 25 पणचउरपंचपणुवीसा। जोगा तिन्नेव भवे मोक्षः, पुण्यम्, आसवभेया उ बायाला॥१॥इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यज्जलान्तर्गतना पापम्, आश्रवः, वादौ तथाविधपरिणामेन छिट्टैर्जलप्रवेशनं भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति, स चाश्रवसामान्या- संवरः, वेदना, देक एवेति ॥अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह- एगे संवरे संव्रियते-कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन निर्जरा, (बन्धससंवरः, आश्रवनिरोध इत्यर्थः, सच समितिगुप्तिधर्मानुप्रेक्षापरीषहचारित्ररूपः क्रमेण पञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, काशनोपल वद्विबोगः, आह च- समिई 5 गुत्ती 3 धम्मो 10 अणुपेह 12 परीसहा 22 चरित्तं च 5 / सत्तावन्नं भेया पणतिगभेयाइं संवरणे॥१॥ त्ति, पर्याय प विनोअथवाऽयं द्विविधो द्रव्यतो भावतश्चेति, तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थगनं. न्यानन्मत्वम्, संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणांसमित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ॥संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह- एगा वेयणा वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, साच ज्ञानावरणीयादिका (c) कर्मप्रकर्षजनितं तद् (दुःखं) अवश्यं प्रकर्षानुभूतेः / सौख्यप्रकर्षानुभूतिर्यथा पुण्यप्रकर्षप्रभवा // 1 // 0 तथाविधच्छिद्रे (मु०)। स्वानादिता, पापसाधनम्) // 33 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy