SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 336 // भावनाऽऽ समन्वाहारस्तदपि भवत्यार्त्तध्यानमिति चतुर्थम्, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति चतुर्थमध्ययनं भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम्, उक्तं च-अमणुन्नाणं चतुःस्थानम्, प्रथमोद्देशक: सद्दाइविसयवत्थूण दोसमइलस्स। (वस्तूनि- शब्दादिसाधनानि दोसोत्ति द्वेषः) धणियं वियोगचिंतणमसंपओगाणुसरणं च॥१॥ तह "सात सूत्रम् 247 सूलसीसरोगाइवेयणाए विओगपणिहाणं / तयसंपओगचिंता तप्पडियाराउलमणस्स॥ 2 // इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स। ध्यानस्य अविओगज्झवसाणं तह संजोगाभिलासो य॥३॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ। अहम नियाणचिंतणमन्नाणाणुगयमच्चंत // भेदलक्षण४॥ (ध्यानशतक 6-9) इति, आर्तध्यानलक्षणान्याह- लक्ष्यते- निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति / लम्बनानि लक्षणानि, तत्र क्रन्दनता- महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेः क्षरणार्थत्वादश्रुविमोचनं परिदेवनतापुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आहतस्सकंदणसोयणपरिदेवणताडणाई लिंगाई। इट्ठाणिट्ठवियोगावियोगवियणानिमित्ताइं॥१॥ (ध्यानशतक 15) इति, निदानस्यान्येषांक च लक्षणान्तरमस्ति, आह च-निंदइ निययकयाई पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ॥१॥ (ध्यानशतक 16) इति // अथ रौद्रध्यानभेदा उच्यन्ते, हिंसा-सत्त्वानां वेधबन्धनादिभिःप्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं 0 शब्दादिविषयसाधनानाममनोज्ञानां द्वेषमलिनस्य। वियोगचिन्तनं बाढमसंप्रयोगानुस्मरणं च // 1 // तथा शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं तदसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः / / 2 / / इष्टानां विषयादीनामनुभवे रागरक्तस्य। अवियोगाध्यवसानं तथा संयोगाभिलाषश्च // 3 // देवेन्द्रचक्रवर्त्तित्वादि 8 // 336 // गुणर्द्धिप्रार्थनामयम्। अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् // 4 // 0 तस्याक्रन्दनशोचनपरिदेवनताडनानि लिङ्गानि / इष्टानिष्टवियोगावियोगवेदनानिमित्तानि॥8 1 // 0 निन्दति निजकृतानि प्रशंसति सविस्मयो विभूतीः। प्रार्थयति तासु रज्यति तदर्जनपरायणो भवति // 1 // 8
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy