SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ भाग-१ चतुर्थमध्ययन चतु:स्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽ5लम्बनानि // 337 // श्रीस्थानाङ्गकरोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानमिति प्रक्रम इति, उक्तंच-सत्तवहवेहबंधणश्रीअभय० डहणंकणमारणाइपणिहाणं / अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं॥१॥(ध्यानशतक 19) इति, तथा मृषा-असत्यं तदनुवृत्तियुतम् बध्नाति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च-पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं। मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स॥१॥(ध्यानशतक 20) इति, तथास्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च-तह तिव्वकोहलोहाउलस्स भूतोवघायणमणज्ज / परदबहरणचित्तं परलोगावायनिरवेक्खं॥१॥ (ध्यानशतक 21) इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह- सद्दाइविसयसाहणधणसंरक्खणपरायणमणिटुं। सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं॥१॥(ध्यानशतक 22) इति / अथैतल्लक्षणान्युच्यन्तेओसन्नदोसे त्ति हिंसादीनामन्यतरस्मिन्नोसन्नं- प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषोऽथवा ओसन्नं ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि- सर्वेष्वपि हिंसादिषु दोष:- प्रवृत्तिलक्षणो बहुदोषः, बहुबहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्- कुशास्त्रसंस्काराद् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु- उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो सत्त्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् ।अतिक्रोधग्रहग्रस्तं निघृणमनसोऽधमविपाकम् // 1 // ॐ पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम्। मायाविनोऽतिसंधानपरस्य प्रच्छन्नपापस्य // 1 // 0 तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् / परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् // 1 // 0 शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् / सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् // 1 // // 337 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy