________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 312 // तिण्हंपि॥१॥ (उत्तरा०नि० 34/17) इति, तेजो- वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थस्तेजोलेश्येति, पद्मगर्भवर्णा लेश्या तृतीयमध्ययनं | पीतवर्णेत्यर्थः पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् / तओइत्याधभिलापेन शेषसूत्राण्यध्येयानीति, तत्र दुर्गतिं त्रिस्थानम्, चतुर्थोद्देशकः नरकतिर्यग्रूपांगमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिर्मनुष्यदेवगतिरूपा, सङ्क्लिष्टाः सङ्क्लेशहेतुत्वादिति, विपर्ययः सूत्रम् सर्वत्र सुज्ञानः, अमनोज्ञा अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतोऽप्रशस्ता-अश्रेयस्योऽनाया इत्यर्थः,शीतरूक्षाः 221-222 लेश्यानां स्पर्शत आद्या द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति / अनन्तरं लेश्या उक्ता, अधुना तद्विशेषितमरणनिरूपणायाह- तिविहे दुरभिगन्धइत्यादि सूत्रचतुष्टयम्, बालोऽज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालोऽसंयतस्तस्य मरणं बालमरणम्, सुरभ्यादि एवमितरे, केवलं-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो- बुद्धतत्त्वः संयत इत्यर्थः, चतुर्दशधा तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुध्यन्त्य- मरण-बालसङ्क्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यम्, सङ्क्लिष्टा-सङ्क्लिश्यमाना सङ्क्लेशमागच्छन्तीत्यर्थः, पण्डित बालपण्डितसालेश्या यस्मिंस्तत्तथा, तथा पर्यवाः- पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यांसा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, मरणभेदाः१२ सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयम्, यदा पुनः कृष्णलेश्यादिः सन्नीलकापोतलेश्येषूत्पद्यते तदा तृतीयम्, उक्तं चान्त्यद्वयसंवादि भगवत्यां यदुत-से णूणं भंते! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु 0 अथ नूनं भदन्त! कृष्णलेश्यो नीललेश्यो यावच्छुक्ललेश्यो भूत्वा कापोतलेश्येषु नैरयिकेषूत्पद्यते? - " : 9