SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 313 // उववज्जइ?, हता, गोयमा!, से केणतुणं भंते! एवं वुच्चइ?, गोयमा! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं तृतीयमध्ययनं परिणमइ 2 काउलेसेसु नेरइएसु उववज्जइ (भगवती 13/1/29-30) त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो त्रिस्थानम्, चतुर्थोद्देशकः नेय इति / पण्डितमरणे सङ्क्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु पाण्डतमरण तु सूत्रम् 223 सङ्क्लिश्यमानता विशुद्ध्यमानताच लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति / एवं च पण्डितमरणं वस्तुतो द्विविधमेव, अव्यवसायि नोव्यवसायिसङ्क्लिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सङ्क्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेश- स्थानानि त्रयप्रवृत्तेरिति / मरणमनन्तरमुक्तम्, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तं०-सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणंणो सद्दहति णो पत्तियति णो रोएति तं परिस्सहा अभिमुंजिय 2 अभिभवंति, णो से परिस्सहे अभिमुंजिय 2 अभिभवइ 1, सेणं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वएहिं संकिते जाव कलुससमावन्ने पंच महव्वताईनोसद्दहति जावणो से परिस्सहे अभिमुंजिय 2 अभिभवति 2, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ 3 / ततो ठाणा ववसियस्स हितातेजाव आणुगामितत्ताते भवंति, तं०-सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिगंथे पावयणे णिस्संकिते णिक्वंखिते // 313 // गौतमैवम्, अथ केनार्थेन भदन्तैवमुच्यते गौतम! लेश्यास्थानेषु संक्लिश्यमानेषु वा विशुद्ध्यमानेषु वा कापोतलेश्यां परिणमते परिणम्य च कापोतलेश्येषु नैरयिकेषूत्पद्यते,
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy