________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 314 // जावनोकलुससमावन्ने णिग्गथं पावयणंसद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय 2 अभिभवति, नोतंपरिस्सहा अभिजुंजिय तृतीयमध्ययन 2 अभिभवंति 1, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वएहिं णिस्संकिए णिक्कंखिए जाव परिस्सहे त्रिस्थानम्, चतुर्थोद्देशकः अभिजुंजिय 2 अभिभवइ, नो तं परिस्सहा अभिमुंजिय 2 अभिभवंति 2, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं सूत्रम् 223 जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अभिमुंजिय 2 अभिभवति, नोतं परिस्सहा अभिजुजिअ 2 अभिभवंति 3 ॥सूत्रम् 223 // 8 अव्यवसायितओ ठाणे त्यादि, त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य- अनिश्चयवतोऽपराक्रमवतो नोव्यवसायि नचाहितयोः वाहिताय-अपथ्यायासुखाय-दुःखाय अक्षमाय-असङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायाननुगामिकत्वाय-अशुभानु स्थानानि बन्धाय भवन्ति, सेणं ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति सशङ्कितो-देशतःसर्वतो वा संशयवान्, कासितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता, विचिकित्सितः फलं प्रति शङ्कोपेतोऽत एव भेदसमापन्नो- द्वैधीभावमापन्न- एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकस्ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनं- आगमो दीर्घत्वं प्राकृतत्वाद्, न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति नो रोचयति-न चिकीर्षाविषयीकरोति त मिति य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषहाः- क्षुदादयोऽभियुज्य 2- सम्बन्धमुपगत्य प्रतिस्पर्ध्य वा अभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् / उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितं- अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखं- आनन्दस्तृषितस्य शीतलजलपान इव क्षम- उचितं तथाविधव्याधिव्याघातकौषधपानमिव निःश्रेयसं-निश्चितं श्रेयः- प्रशस्यं भावतः पञ्चनमस्कारकरणमिव, अनुगामिकं- अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति / अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह // 314 //