________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 315 // त्रिसमय (पश्चसमय एगमेगाणं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तं०- घणोदधिवलएणं घणवातवलएणं तणुवायवलतेणं // तृतीयमध्ययन त्रिस्थानम्, सूत्रम् 224 // चतुर्थोद्देशकः णेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं ॥सूत्रम् 225 // सूत्रम् एगमेगे त्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्व्वतः, किमुक्तं भवति?- समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः सम्परिक्षिप्ता 224-225 घनोदध्यादिवेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः-स्त्यानो हिमशिलावदुदधिर्जलनिचयः सचासौस चेति घनोदधिः वलयानि, स एव वलयमिव वलयं-कटकं घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौवातश्च तथाविधपरिणामोपेतो घनवात, विग्रहवन्त:, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथा:- नवि अ फुसंति अलोगं चउसुंपि दिसासु सव्वपुढवीओ। संगहिया / वलएहिं विक्खंभंतेसि वोच्छामि॥१॥छच्चेव 1 अद्धपंचम 2 जोयण सद्धं च 3 होइ रयणाए। उदही 1 घण 2 तणुवाया 3 जहासंखेण विग्रहः) निद्दिट्टा ॥२॥तिभागो 1 (योजनस्य) गाउयं चेव 2 तिभागो गाउयस्स य 3 / आइधुवे पक्खेवो अहो अहो जाव सत्तमि॥३॥ (बृहत्सं० 243-45) इति, एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह- नेरइया ण मित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स त्रिसमयिकस्तेन विग्रहेण- वक्रगमनेन, उक्कोसेणं ति त्रसानां हि त्रसनाड्यन्तरुत्पादाद् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, सानामेव त्रसोत्पत्तावेवंविधउत्कर्षेण विग्रह इत्याह- एगेंदिये त्यादि, एकेन्द्रिया 0 नैव च स्पृशन्ति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथ्व्यः / संगृहीता वलयैर्विष्कम्भं तेषां वक्ष्ये // 1 // षट् चैवार्द्धपञ्चमानि योजनं सार्द्ध च भवति रत्नायाम्। | उदधिघनतनुवाता यथासङ्ख्येन निर्दिष्टाः // 2 // योजनत्रिभागो गव्यूतं गव्यूतत्रिभागश्च / आदिध्रुवे प्रक्षेपोऽधोऽधो यावत्सप्तम्याम्॥ 3 // // 315 //