SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 316 // स्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-विदिसाउ दिसं पढमे बीए तृतीयमध्ययनं पइसरइ लोयनाडीए / तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु॥१॥ पंचमए विदिसीए गंतुं उप्पज्जए उ एगिदि त्ति सम्भव एवायम्, त्रिस्थानम्, चतुर्थोद्देशकः भवतितुचतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि-अपज्जत्तगसुहमपुढविकाइएणं भंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं युगपत्कर्मा शक्षयः, विग्गहेणं उववज्जेज्जा?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेण उववज्जेज्जा (भगवती 34/1/38) इत्यादि, विशेषण अभिजिदादिवत्यामप्युक्तं- सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा / जुज्जइ य पंचसमया जीवस्स इमा गई लोए॥१॥जो तमतमविदिसाए। नक्षत्राणां 7 समोहओ बंभलोगविदिसाए / उववज्जई गईए सो नियमा पंचसमयाए॥२॥ उववायाभावाओ न पंचसमयाहवा न संतावि / भणिया जह तारकाः, धर्म शान्त्यन्तरम्, चउसमया महल्लबंधे न सन्तावि॥३॥ (विशेषणवती 23,24-26) इति, अत उक्तं- एगिंदियवजं ति, यावद्वैमानिकानामिति वीरयुगान्तवैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः। मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य कृमि: मल्लि पार्श्वप्रव्रज्यातदाह परिवारौ, खीणमोहस्सणं अरहओततो कम्मंसा जुगवं खिज्जंति, तं०- नाणावरणिज्जं दसणावरणिज्जं अंतरातियं ।।सूत्रम् 226 // वीरचतुर्दश पूर्विणः, चक्र0 विदिशो दिशि प्रथमे द्वितीये प्रविशति लोकनाड्यां तृतीये उपरि धावति चतुर्थे नाड्या बहिर्निर्गच्छति // 1 // विदिशि पञ्चमे गत्वा उत्पद्यते एकेन्द्रियत्वेन / 08 वर्तिजिनाः | अपर्याप्तसूक्ष्मपृथिवीकायिको भदन्ताधोलोकक्षेत्रनाड्या बाह्ये क्षेत्रे समवहतः समवहत्य यो भव्य ऊर्ध्वलोकक्षेत्रनाड्या बाह्ये क्षेत्रेऽपर्याप्तसूक्ष्मपृथ्वीकायतया उत्पत्तुं स . भदन्त! कतिसामयिकेन विग्रहेण उत्पद्येत?, गौतम! त्रिसामयिकेन वा चतुःसामयिकेन वापि विग्रहेणोत्पद्येत / / 0 सूत्रे चतुःसमयाया गत्याः परा गतिर्न निर्दिष्टा / 8 // 316 // युज्यते च पञ्चसमया जीवस्यैषा गतिर्लोके // 1 // यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिशि। उत्पद्यते स नियमात् पञ्चसमयया गत्या // 2 // उत्पादाभावान्न | पञ्चसमया अथवा सत्यपि न भणिता यथा चतुःसमया महत्प्रबन्धे सत्यपि // 3 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy