SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 317 // शक्षयः, पाणाजणश्ववितह- अभितीणक्खत्ते तितारे पं०१एवं सवणो 2 अस्सिणी 3 भरणी 4 मगसिरे 5 पूसे 6 जेट्ठा 7 // सूत्रम् 227 / / तृतीयमध्ययनं ] त्रिस्थानम्, धम्मातोणं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने / / सूत्रम् 228 // चतुर्थोद्देशकः समणस्सणं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्लीणं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता सूत्रम् जाव पव्वतिते, एवं पासेवि।सूत्रम् 229 // 8227-231 युगपत्कर्मासमणस्सणं भगवतो महावीरस्स तिन्निसया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणंसव्वक्खरसन्निवातीणंजिण इव अवितह अभिजिदादिवागरमाणाणं उक्कोसिया चउद्दसपुव्वसंपया हुत्था॥सूत्रम् 230 // . नक्षत्राणां __तओ तित्थयरा चक्कवट्टी होत्था तं०-संती कुंथु अरो ३॥सूत्रम् 231 // तारकाः, धर्मछ खीणे त्यादिखीणमोहस्स क्षीणमोहनीयकर्मणोऽर्हतो-जिनस्य त्रयः कर्माशा-कर्मप्रकृतय इति, उक्तं च-चरमे नाणावरणं शान्त्यन्तरम्, वीरयुगान्तपंचविहं दसणं चउविगप्पं / पंचविहमंतरायं खवइत्ता केवली होइ॥१॥इति,शेष कण्ठ्य म् / अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह- अभी त्यादि सूत्राणि सप्त कण्ठ्यानीति / परम्परसूत्रे क्षीणमोहस्य त्रिस्थानमुक्तमधुना तद्विशेषाणां पार्श्वप्रव्रज्या परिवारी, तीर्थकृतां तदाह- धम्मे त्यादि प्रकरणम, तिचउब्भाग त्ति त्रिभिश्चतुर्भागैः- पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्यो वीरचतुर्दशपमोनानितैर्व्यतिक्रान्तैरिति, उक्तं च-धम्मजिणाओ संती तिहि उतिचउभागपलियऊणेहिं / अयरेहिं समुप्पन्नो (आव०नि०१३)त्ति। पूर्विणः, चक्रसमणस्से त्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च / वर्तिजिनाः // 317 // पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत्समासस्ततश्च पञ्चम्या द्वितीयार्थत्वात् ®चरमसमये पञ्चविधं ज्ञानावरणं चतुर्विकल्पं दर्शनावरणमन्तरायं पञ्चविधं क्षपयित्वा केवली भवति॥१॥®धर्मजिनाच्छान्तिस्त्रिभिस्तु त्रिचतुर्भागपल्योनैरतरैः समुत्पन्नः / /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy