________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 318 // तृतीयं पुरुषयुगं यावद्, जम्बूस्वामिनं यावदित्यर्थः, युग त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां- भवान्तकारिणां निर्वाणगामिना- तृतीयमध्ययन मित्यर्थो, भूमि:- कालो युगान्तकरभूमिः, इदमुक्तं भवति- भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं त्रिस्थानम्, चतुर्थोद्देशकः जम्बूस्वामिनं यावनिर्वाणमभूत्, तत उत्तरं तद्व्यवच्छेद इति / मल्ली त्यादि सूत्रद्वयम्, तत्र संवादः- एगो भगवं वीरो पासो मल्ली सूत्रम् य तिहिं तिहिं सएहिं (आव०नि० 224, विशेषाव० १६४२)ति मल्लिजिनः स्त्रीशतैरपि त्रिभिः। समणे त्यादि, अजिणाणं ति |232-234 असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन सर्वे- सकला अक्षरसन्निपाता- अकारादिसंयोगा विद्यन्ते येषां ते ग्रैवेयक प्रस्तटाः, तथा स्वार्थिकेन्प्रत्ययोपादानात् तेषाम्, विदितसकलवाङ्मयानामित्यर्थः, वागरमाणाण न्ति व्यागृणतां व्याकुर्वतामित्यर्थः / स्त्र्यादितओइत्यादि, अत्रोक्तं- सती कुंथूअअरो अरहंता चेव चक्कवट्टी या अवसेसा तित्थयरा मंडलिआ आसि रायाणो॥१॥ (आव०नि० चितादि२२३) इति / तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह पुद्गलाः , त्रिप्रदेशिकाततो गेविजविमाणपत्थडा पन्नत्ता तं०-हिट्ठिमगेविजविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, द्यास्त्रिगुणहिट्ठिमगेविजविमाणपत्थडे तिविहे पं० तं०- हेट्ठिम 2 गेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं० तं०- मज्झिमहेडिमगेवेज्जविमाणपत्थडे मज्झिम 2- गेविज० मज्झिमउवरिमगेविज०, उवरिमगेविजविमाणपत्थडे तिविहे पं० तं०- उवरिमहेट्ठिमगेविज० उवरिममज्झिमगेविज उवरिम 2 गेविजविमाणपत्थडे।सूत्रम् 232 // जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा चिणिति वा चिणिस्संति वा, तं०- इथिणिव्वत्तिते पुरिसनिव्वत्तिए ॐ शान्तिः कुन्थुश्चारश्च अर्हन्तश्चैव चक्रवर्त्तिनश्च / अवशेषास्तीर्थकरा माण्डलिकराजान आसन् / / 1 / / क्षान्ताः पुद्गलाः