________________ त्रिस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 311 // वा ज्ञानादि येषामस्ति ते केवलिन, उक्तं च-कसिणं केवलकप्पं लोगं जाणंति तह य पासंति। केवलचरित्तणाणी तम्हा ते केवली तृतीयमध्ययनं होति // 1 // (आव०नि०१०९२) इति, इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः चतुर्थोद्देशक: प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् / एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह- सूत्रम् ततोलेसाओदुन्भिगंधाओपं० तं०- कण्हलेसाणीललेसा काउलेसा 1, तओलेसाओ सुब्भिगंधातोपं० तं०- तेऊ० पम्ह० 221-222 लेश्यानां सुक्कलेसा 2 एवं दोग्गतिगामिणीओ 3 सोगतिगामिणीओ 4 संकिलिट्ठाओ 5 असंकिलिट्ठाओ 6 अमणुन्नाओ 7 मणुन्नाओ 8 दुरभिगन्धअविसुद्धाओ ९विसुद्धाओ 10 अप्पसत्थाओ११ पसत्थाओ 12 सीतलुक्खाओ 13 णि ण्हाओ १४॥सूत्रम् 221 // सुरभ्यादि चतुर्दशधा तिविहे मरणे पं० तं०- बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तिविहे पं० तं-ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, स्वरूपं, पंडियमरणे तिविहे पं० २०-ठितलेसे असंकिलिट्ठलेसे पज्जवजातलेसे 3, बालपंडितमरणे तिविधे पं० तं०-ठितलेस्से असंकिलिट्ठलेसे अपज्जवजातलेसे ४॥सूत्रम् 222 // बालपण्डिततओ इत्यादि सुगमम्, नवरं दुब्भिगंधाओ त्ति दुरभिगन्धा दुर्गन्धा दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च मरणभेदा: 12 गन्धादीनामवश्यंभावादिति, आह च-जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स। एत्तोवि अणंतगुणो लेसाणं अप्पसत्थाणं // 1 // (उत्तरा०नि० 34/16) इति, नामानुसारी चासांवर्णः, कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, सुब्भिगंधाओ त्ति सुरभिगन्धयः, आह च-जह सुरभिकुसुमगंधो गंधो वासाण पिस्समाणाणं / एत्तोवि अणंतगुणो पसत्थलेसाण 0 कृत्स्नं केवलकल्पं लोकं जानाति पश्यति च। केवलचारित्रज्ञानी तस्मात्स केवली भवति // 1 // 0 यथा गोशवस्य गन्धो श्वशवस्याहिशवस्य वा गन्धः। इतोऽप्यनन्तगुणोऽप्रशस्तानां लेश्यानां गन्धः॥१॥० यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानाम् / इतोऽप्यनन्तगुणः प्रशस्तानां तिसृणामपि लेश्यानाम् // 1 // मरण-बालपण्डित