________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 310 // मणपज्जवनाणकेवली केवलनाणकेवली 2, तओ अरहा पं० तं०- ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा 3 // तृतीयमध्ययन त्रिस्थानम्, सूत्रम् 220 // चतुर्थोद्देशकः तिविहे त्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य- हिंसादेर्हेतुस्वरूपफलविदुषो सूत्रम् ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदाद् जाणुत्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता , या तु विचिकित्सातः- 218-220 व्यावृत्त्यध्युसंशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता।व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसाया पपत्तिपर्याप्तिनुष्ठाने इति तयोरधुना भेदानतिदेशत आह- एव मित्यादिसूत्रे, एव मिति व्यावृत्तिरिव त्रिधा अज्झोववज्जण त्ति अध्युपपादनं त्रैविध्यम् लोक-वेदक्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थस्तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा समयानामन्तअजाणू या तु संशयवतः सा विचिकित्सेति, परियावज्जण त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत्, साऽप्येवमेवेति / जाणु त्ति स्त्रिधा, जिनकेवल्यज्ञः, स च ज्ञानात् स्यादित्युक्तम्, ज्ञानं चातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह-तिविहे अंते इत्यादि, हतां त्रैविध्यम् अमनमधिगमनमन्तः- परिच्छेदस्तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिस्तस्मादन्तो-निर्णयस्तस्य / वा परमरहस्यं पर्यन्तो वेति लोकान्त एवमितरावपि, नवरं वेदा ऋगादयः 4 समया जैनादिसिद्धान्ता इति / अनन्तरं समयान्त उक्तः, समयश्चजिनकेवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह- तओ जिणे त्यादि, सुगमा, नवरंरागद्वेषमोहान् जयन्तीति जिना:-सर्वज्ञाः, उक्तंच-रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ / अस्त्रीशस्त्राक्षमालत्वादर्हन्नेवानुमीयते॥१॥इति, तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिन एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचार उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलं- एकमनन्तं पूर्ण // 310