________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 30 // नीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरग्रह एव, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह तृतीयमध्ययनं इति, उक्तं च-बारस 1 दस 2 अट्ठ३ दस 142 छट्ठ 3 अट्ठेव 1 छट्ठ 2 चउरो य 3 / उक्कोसमज्झिमजहन्नगा उवासासिसिरगिम्हे॥ त्रिस्थानम्, चतुर्थोद्देशक: १॥(बृहत्क०६४७२)पारणगे आयाम पंचसु गहो दोसऽभिग्गहो भिक्खेति, निर्विष्टा-आसेवितविवक्षितचारित्रा अनुपरिहारिका सूत्रम् 206 इत्यर्थः, तत्कल्पस्थितिर्यथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं च-कप्पट्ठियावि पइदिण करेंति एमेव चायामंति, सामायिकाएते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते च एवंविधा:- सव्वे चरित्तवंतो दिनिर्विष्ट कल्पादिउ, दंसणे परिनिट्ठिया। नवपुब्बिया जहन्नेणं, उक्कोसा दसपुब्विया ॥१॥पंचविहे ववहारे, कप्पंमि दुविहमि य। दसविहे य पच्छित्ते, सव्वे स्थितिः ते परिनिट्ठिया ॥२॥(बृहत्क० ६४५४-५५)इत्यादि, जिना- गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैव-जिनकल्पं हि प्रतिपद्यतेजघन्यतोऽपिनवमपूर्वस्य तृतीयवस्तुनिसति उत्कृष्टतस्तुदशसुभिन्नेषुप्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादिजीर्णवस्त्रादि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्याम्, पिण्डैषणोत्तरासांपञ्चानामेकतरैव, विहारोमासकल्पेन, तस्यामेव वीथ्यांषष्ठदिने भिक्षाटनमिति, एवंप्रकाराचेयं 'सुयसंघयणे'त्यादिकाद्गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितंच- गच्छंमि य निम्माया , धीरा जाहे य गहियपरमत्था। अग्गहि जोग अभिग्गहि, उवेंति जिणकप्पियचरित्तं॥१॥ (बृहत्क० ६४८३)अग्रहे आद्ययोरभिग्रहे चाद्ययोरभिग्रह (मु०)। 0 द्वादशमं दशममष्टमं दशममष्टमं षष्ठमष्टमं षष्ठं चतुर्थम् / चोत्कृष्टमध्यमजघन्यतो वर्षाशिशिरग्रीष्मेषु // 1 // पारणके आचामाम्लं पञ्चसु ग्रहो द्वयोरभिग्रहो भिक्षायाम्॥ कल्पस्थिता अपि प्रतिदिनमेवमेवाचाम्लं कुर्वन्ति॥ सर्वे चारित्रवन्त एव दर्शने परिनिष्ठिताः / जघन्येन नवपूर्विण उत्कृष्टतो. // 300 // दशपूर्विणः ॥१॥पञ्चविधे व्यवहारे द्विविधे कल्पे च / दशविधे च प्रायश्चित्ते सर्व एते परिनिष्ठिताः॥२॥गच्छे च निर्माता धीरा यदा गृहीतपरमार्थाः / अग्राह्याभिग्रहयोगे चोपयन्ति जिनकल्पिकचरित्रम् // 1 //