SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 301 // पञ्चानां पिण्डैषणानां द्वयोर्योगे- द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, धिइबलिया तवसूरा निंती गच्छाउ ते पुरिससीहा। तृतीयमध्ययनं बलवीरियसंघयणा उवसग्गसहा अभीरुया॥१॥ (बृहत्क०६४८४) इति, स्थविरा:- आचार्यादयोगच्छप्रतिबद्धास्तेषांकल्पस्थितिः | त्रिस्थानम्, चतुर्थोद्देशकः स्थविरकल्पस्थितिः, सा च पव्वजा सिक्खावयमत्थगहणं च अनियओ वासो। निप्फत्ती य विहारो सामायारी ठिई चेव // 1 // सूत्रम् (बृहत्क० 1132-42, विशेषाव०७) इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं 207-208 शरीरत्रयं निर्विशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः नारकादीनाम्, सूत्रयोः क्रमोपन्यास इति / उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह गुरु गतिसमूहानेरइयाणं ततो सरीरगा पं० तं०- वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं० सं०- एवं चेव, एवं सवेसिं देवाणं, नुकम्पापुढविकाइयाणं ततोसरीरगापं० तं०-ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिदियाणं॥सूत्रम् 207 // भावश्रुत___ गुरुंपडुच्च ततो पडिणीता पं० तं०- आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते 1, गतिं पडुच्च ततो पडिणीया पं० तं० प्रत्यनीका: इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए 2, समूहं पडुच्च ततो पडिणीता पं० तं०- कुलपडिणीए गणपडिणीए संघपडिणीते 3, अणुकंपं पडुच्च ततो पडिणीया पं० सं०- तवस्सिपडिणीए गिलायपडिणीए सेहपडिणीए 4, भावं पडुच्च ततो पडिणीतापं० २०-णाणपडिणीएदसणपडिणीए चरित्तपडिणीए५, सुयं पडुच्च ततोपडिणीतापं० तं०-सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए६॥सूत्रम् 208 // 0 धृतिबलिकास्तपःशूरास्ते पुरुषसिंहा गच्छान्निर्गच्छन्ति बलवीर्यसंहननयुता उपसर्गसहा अभीरवः॥ 1 // 0 प्रव्रज्या शिक्षा व्रतानि अर्थग्रहणं चानियतो वासः। शिष्याणां निष्पत्तिश्च विहारः सामाचारी स्थितिश्च // 1 // // 301 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy