________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 302 // नेरइयाण मित्यादि, दण्डकः कण्ठ्यः , किन्तु एवं सव्वदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं वाउकाइयवजाणं ति, वायूनां हि आहारकवर्जानिचत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणांतु पञ्चापीति त इह नदर्शिताः। कल्पस्थितिव्यतिक्रामिणश्चप्रत्यनीका अपि भवन्तीति तानाह- गुरु मित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति- अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य- आश्रित्य प्रत्यनीकाःप्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवं- जच्चाईहि अवन्नं विभासइ वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवादी अणणुलोमो॥१॥ (बृहत्क० 1305) अहवावि वए एवं उवएसं परस्स देंति एवं तु। दसविहवेयावच्चं कायव्वं सयं न कुव्वंति // 2 // इति, गतिः- मानुषत्वादिका तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरं तत्प्रत्यनीक इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकचौर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणांभोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीक, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको- मनुष्यलोकः परलोकोनारकादिरुभयमेतदेव द्वितीयम्, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुलं चान्द्रादिकं तत्समूहो गण: कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणं चेदं एत्थ कुलं विन्नेयं एगायरियस्स संतई जा उ। तिह Oजात्यादिभिरवणं विभाषते नोपपातेऽपि वर्त्तते / अहितश्छिद्रपेक्षी प्रकटवादी अननुलोमः // 1 // ॐ अथवाऽपि वदेदेवं परस्योपदेशं ददति एवमेव / दशविधं वैयावृत्त्यं कर्त्तव्यं परं स्वयं न कुर्वन्ति // 2 // 0 अत्र कुलं विज्ञेयमेकाचार्यस्य या तु संततिः। त्रयाणां - तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 207-208 शरीरत्रयं नारकादीनाम्, गुरुगतिसमूहाऽनुकम्पाभावश्रुतप्रत्यनीका: P