________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 303 // भाव कुलाण मिहोपुण सावेक्खाणं गणो होइ॥१॥सव्वोऽविनाणदसणचरणगुणविभूसियाण समणाणं / समुदायो पुण संघो गुणसमुदाओत्ति- तृतीयमध्ययनं काऊणं॥२॥अनुकम्पां- उपष्टम्भं प्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः,शैक्षोऽभिनवप्रव्रजितः, त्रिस्थानम्, चतुर्थोद्देशकः एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भाव:- पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य सूत्रम् 208 प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं-ज्ञानादि शरीरत्रयं नारकादीनाम्, प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा- पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं? / किं वा चरणेणं तु गुरुदाणेण विणा उहवइ॥१॥इति, सूत्रं- व्याख्येयमर्थस्त व्याख्यानं नियुक्त्यादिस्तदुभयं-द्वितयमिति तत्प्रत्यनीकता-काया गतिसमूहावया य ते चिय ते चेव पमाय अप्पमाया य। मोक्खाहिगारियाणं जोइसजोणीहि किं कजं?॥१॥ (बृहत्क० 1303) इत्यादि ज्नुकम्पादूषणोद्भावनमिति / उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरंच मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह श्रुतप्रत्यनीका: ततो पितियंगापं० तं०- अट्ठी अट्ठिमिंजा केसमंसुरोमनहे / तओमाउयंगापं० तं०- मंसे सोणिते मत्थुलिंगे।सूत्रम् 209 // तओपितियंगेत्यादि सूत्रद्वयं कण्ठ्यम्, केवलं पितुः- जनकस्याङ्गानि-अवयवाः पित्रङ्गानि प्रायःशुक्रपरिणतिरूपाणी पितृमात्रङ्गानि त्यर्थः, अस्थि प्रतीतम्, अस्थिमिंजा- अस्थिमध्यरसः केशाश्व-शिरोजाः श्मश्रु च कूर्चः रोमाणि च-कक्षादिजातानि नखाश्चप्रतीता:केशश्मश्रुरोमनखमित्येकमेव प्रायःसमानत्वादिति ।मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः,मांसंप्रतीतम्,शोणितं कलानां मिथः पुनः सापेक्षाणां गणो भवति // 1 // सर्वोऽपि ज्ञानदर्शनचरणगुणविभूषितानां श्रमणानाम् / समुदायः पुनः संघः गुणसमुदाय इतिकृत्वा / / 2 // 8 // 303 // प्राकृतभाषानिबद्धमेतच्छ्रुतं को वा जानाति केनेदं प्रणीतं? / किंवा दानेन विना चारित्रेण तु भवति इति // 1 // 0 काया व्रतानि च तान्येव प्रमादा अप्रमादाश्च त एव / मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्य? / / 2 / / सूत्रम् 209