SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाला श्रीअभय० वृत्तियुतम् भाग-१ // 304 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशक: सूत्रम् 210 श्रमणश्रमणो पासकयो महानिर्जराकारणानि रक्तम्, मस्तुलिङ्ग-शेषं मेदःफिप्फिसादि, कपालमध्यवर्ति भेजकमित्येके।पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाह तिहिं ठाणेहिंसमणे णिग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि, कया णमहमेकल्लविहारपडिमं उवसंपजित्ताणं विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पहारेमाणे (पागडेमाणे) निगंथे महानिजरे महापज्जवसाणे भवति / तिहिं ठाणेहिं समणोवासते महानिजरे महापज्जवसाणे भवति, तं०-कया णमहमप्पंवा बहुयंवा परिग्गहं परिचइस्सामि १कयाणं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि 2 कयाणं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकंखमाणे विहरिस्सामि 3, एवं स मणसा स वयसा स कायसा पागडेमाणे (जागरमाणे) समणोवासते महानिज्जरे महापज्जवसाणे भवति ॥सूत्रम् 210 // तिहि त्यादि सुगमम्, नवरं महती निर्जरा-कर्मक्षपणा यस्य स तथा महत्- प्रशस्तमात्यन्तिकं वा पर्यवसानं- पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं स मणस त्ति एवमुक्तलक्षणं त्रयम्, स इति- साधुः मणस त्ति मनसा ह्रस्वत्वं प्राकृतत्वात्, एवं स वयस त्ति वचसा स कायस त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्- पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः / यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह- तिही त्यादि, कण्ठ्यम् / अनन्तरं कर्मनिर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेति पुद्गलपरिणामविशेषमभिधातुमाह
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy