________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 305 // पुदलप्रति तिविहे पोग्गलपडिघाते पं० तं०- परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहन्निज्जा लुक्खत्ताते वा पडिहणिज्जा लोगते वा तृतीयमध्ययनं पडिहन्निजा॥ सूत्रम् 211 // त्रिस्थानम्, चतुर्थोद्देशकः तिविहे चक्खूपं० तं०- एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मणुस्से एगचक्खू देवे बिचक्खूतहारूवे समणे वा माहणे वा सूत्रम् उप्पन्ननाणदसणधरे से णं तिचक्खूत्ति वत्तव्वं सिता॥ सूत्रम् 212 // 211-213 तिविधे अभिसमागमे पं० त०-उद अहं तिरियं, जयाणंतहारूवस्स समणस्सवा माहणस्स वा अतिसेसे नाणदसणे समुप्पजति घातहेतवः, सेणं तप्पढमताते उड्डमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगेणं दुरभिगमे पन्नत्ते समणाउसो! / / सूत्रम् 213 / / एक-द्वि-त्रि चतुष्काः , तिविहे इत्यादि, पुद्गलानां- अण्वादीनांप्रतिघातो- गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स. ऊर्ध्वादिष्वभितदन्तरं प्राप्य प्रतिहन्येत-गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तराद् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति। पुद्गलप्रतिघातंच सचक्षुरेव जानातीति तन्निरूपणायाह-तिविहे इत्यादि, प्रायः कण्ठ्यम्, चक्षुर्लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः,सच त्रिविधः- चक्षुसङ्ख्याभेदात्, तत्रैकंचक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादितत्र तिष्ठतीति छद्यस्थः,सच यद्यप्यनुत्पन्नकेवलज्ञान सर्व एवोच्यते तथापीहातिशयवच्श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुश्चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानंच-श्रुतावधिरूपं दर्शनंच-अवधिदर्शनरूपं यो धारयति-वहति स तथा य एवंभूतः // 305 // स त्रिचक्षुश्चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात्, सहि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली त्विहन व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपिचक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया समागमनक्रमः