________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 306 // तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपिन विरुध्यत इति / चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो. तृतीयमध्ययन भवतीति तं दिग्भेदेन विभजन्नाह-तिविहे इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया त्रिस्थानम्, चतुर्थोद्देशकः तथा आ- मर्यादया गमनमभिसमागमो- वस्तुपरिच्छेदः। इहैव ज्ञानभेदमाह- जया ण मित्यादि, अइसेस त्ति शेषाणि-* सूत्रम् 214 छद्मस्थज्ञानान्यतिक्रान्तमतिशेषं-ज्ञानदर्शनं तच्च परमावधिरूपमितिसंभाव्यते, केवलस्य न क्रमेणोपयोगोयेन तत्प्रथमतये देव-राज गणित्यादिसूत्रमनवद्यं स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्याम्, उद्धंति ऊर्ध्वलोकमभिसमेति-समवगच्छति नामृद्धय:२१ जानाति ततस्तिर्यगिति-तिर्यग्लोकंततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवंचसामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति / अनन्तरमभिसमागम उक्तः, सच ज्ञानं तच्चर्द्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तद्भेदानाह तिविधा इड्डी पं० तं०- देविड्डी राइट्टी गणिड्डी 1, देविट्ठी तिविहा पं० तं०- विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी 2, अहवा देविट्ठी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता 3, राइट्ठी तिविधा पं०२०- रन्नो अतियाणिड्डी रन्नो निजाणिड्डी रणो बलवाहणकोसकोट्ठागारिड्डी 4, अहवा रातिड्डी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता 5, गणिड्डी तिविहा पं० तं०-णाणिड्डी दंसणिड्डी चरित्तिड्डी 6, अहवा गणिड्डी तिविहा पं० 20 सचित्ता अचित्ता मीसिया ७॥सूत्रम् 214 // तिविहा इड्डी इत्यादि,सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेद्धिरैश्वर्यं देवद्धिरवं राज्ञश्चक्रवादेर्गणिनो-गणाधिपतेराचार्यस्येति 1 / विमानानां विमानलक्षणा वा ऋद्धिः- समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति // 306