SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 307 // विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तं- बत्तीस अट्ठवीसा बारस अट्ठ चउरो सय तृतीयमध्ययनं सहस्सा। आरेण बंभलोगा विमाणसंखा भवे एसा॥१॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपाणएसु त्रिस्थानम्, चतुर्थोद्देशकः तिन्नारणच्चुयए // 2 // एक्कारसुत्तर हेट्ठिमेसु सत्तुत्तरं च मज्झिमए / सयमेगं उवरिमए पंचेव अणुत्तरविमाणा॥३॥ (बृहत्सं० 117-19) सूत्रम् 214 इति, उपलक्षणं चैतद्भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् देव-राज गणिवा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्यां-चमरे णं भंते! के महिड्डिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा! चमरे णं नामद्धय:२१ जाव पभू णं केवलकप्पं जम्बुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरे / जाव तिरियमसंखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा! चमरस्स 3 अयमेयारूवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विंसु 3, एवं सक्केऽवि दो केवलकप्पे जम्बुद्दीवे जाव आइन्ने करेज्ज (भगवती ३/१/३,१५)त्ति, परिचारणाकामासेवा तदृद्धिः, अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति 2 / सचित्ता- स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पद् अचेतना- वस्त्राभरणादिविषया मिश्रा- अलङ्कतदेव्यादिरूपा 3 // 0 द्वात्रिंशदष्टाविंशतिदशाष्ट च चत्वारि शतसहस्राणि / आराद्ब्रह्मलोकाद् विमानसंख्यैषा भवेत्॥१॥ पञ्चाशचत्वारिंशत् षट् सहस्राणि लान्तकशुक्रसहस्रारेषु चत्वारि शतान्यानतप्राणतयोस्त्रीण्यारणाच्युतयोः॥ 2 // अधस्तने एकादशाधिकं मध्यमे सप्तोत्तरं शतमुपरितने एकं शतमनुत्तरविमानानि पञ्चैव // 3 // 0 चमरो भदन्त! कीदृशो महर्द्धिको यावत्कियद्विकुर्वयितुं प्रभुः? गौतम! चमरो यावत्समर्थः केवलकल्पं जम्बूद्वीपं द्वीपं बहुभिरसुरकुमारनिकायैर्देवैर्देवीभिश्च आकीर्णं यावत् कर्तुम्, अथ च गौतम ! प्रभुश्चमरो यावत्तिर्यगसंख्येयद्वीपसमुद्रान् बहुभिरसुरकुमारनिकायैराकीर्णान् यावत्कर्तुम्, एष गौतम! चमरस्य एतादृशस्वरूपः विषयमात्र उक्तः। 8न चैव संपत्त्या व्यकार्षीद् विकरोति विकरिष्यति। एवं शक्रोऽपि द्वौ केवलकल्पौ जम्बूद्वीपौ आकीर्णी यावत्कुर्यात्।।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy