SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 491 // करुण स्थानभक्षणेन वाखादिता तत्स्वभावोवेति / कृषिर्धान्यार्थं क्षेत्रकर्षणम्, वाविय त्ति सकृद्धान्यवपनवती परिवावियत्ति द्विस्त्रि चतुर्थमध्ययनं उत्पाट्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवद्, निंदिय त्ति एकदा विजातीयतृणाद्यपनयनेन शोधिता निदाता, चतुःस्थानम्, चतुर्थोद्देशकः परिनिंदिय त्ति द्विस्त्रिर्वा तृणादिशोधनेनेति, प्रव्रज्या तुवाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सूत्रम् सातिचारस्य वा मूलप्रायश्चित्तदानतो, निन्दिया सकृदतिचारालोचनेन परिणिंदिया पुनः पुनरिति धन्नपुंजियसमाण त्ति खले 356-357 सप्रभेदाहारालूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वाद् एका, अन्या तु खलक एव दिसञ्जायद्विरेल्लितं-विसारितं वायुना पूनमपुजीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु तद्धेतवः, यद्विकीर्णं- गोखुरक्षुण्णतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्यन्तरापेक्षितया शृंगारकालक्षेपलभ्यस्वस्वभावा साधान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षितं-क्षेत्रादाकर्षितंखलमानीतं धान्यं तत्समाना बीभत्स-रौद्राः या हि बहुतरातिचारोपेतत्वाद्बहुतरकालप्राप्तव्यस्वस्वभावासा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति // इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं चत्तारि सन्नाओ पं० तं०- आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 1, चउहिं ठाणेहिं आहारसन्ना समुप्पजति, तं०ओमकोट्ठताते 1 छुहावेयणिज्जस्स कम्मस्स उदएणं 2 मतीते 3 तदट्ठोवओगेणं 4, 2, चउहि ठाणेहिं भयसन्ना समुप्पज्जति, तं०हीणसत्तत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं 3, चउहिं ठाणेहिं मेहुणसन्ना समुप्पजति, तं०चितमंससोणिययाए मोहणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं 4, चउहि ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं०अविमुक्तयाए लोभवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं५॥सूत्रम् 356 // कामा: // 491 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy