SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 483 // सारतमत्वात् सुधर्मादिवदिति 17, सालोनामैकः सालाभिधानवृक्षजातियुक्तत्वात् सालस्यैव पर्याया-धर्मा बहलच्छायत्वसेव्यत्वादयो यस्य सशालपर्याय इत्येकः,शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डोनामैकस्तथैव एरण्डपर्यायोऽबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः 18, आचार्यस्तुसाल इव सालो यथा हि सालोजातिमानेवमाचार्योऽपि यःसत्कुलः सद्गुरुकुलश्चस साल एवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकस्तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति 19, तथा सालस्तथैव साल एव परिवार:परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति 20, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवार एरण्डकल्पनिर्गुणसाधुपरिकरत्वाद् एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थं सालदुमे त्यादि गाथाचतुष्कम्, व्यक्तं नवरं मङ्गुलं- असुन्दरं 21, अनुश्रोतसा चरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः 22, एवं भिक्षाकः-साधुर्यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमो, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषु भिक्षतेस तृतीयः, क्षेत्रमध्ये चतुर्थो 23, मधुसित्थु-मदनंतस्य गोलो-वृत्तपिण्डो मधुसित्थगोल एवमन्येऽपि, नवरं जतु- लाक्षा दारुमृत्तिके प्रसिद्ध इति 24, यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुदृढदृढतरदृढतमसत्त्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति 25, चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः | सूत्रम् 347-352 मेघाः , करण्डकोपमया5ऽचार्या:, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पदपक्षि-क्षुद्रप्राणा:, पक्ष्युपमाः भिक्षवः, निष्कृष्ट बुधादिचतुर्भङ्गयौ // 483 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy