SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 484 // 347-352 मेघाः , करण्डकोपमया वृक्ष-मत्स्यगोलक-पत्र आचार्य अयोगोलादयः प्रतीता:२६, एतैश्चायोगोलकादिभिः क्रमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिरारम्भादिविचित्रप्रवृत्त्युपार्जितकर्म- चतुर्थमध्ययनं भारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तोभवन्ति पितृमातपुत्रकलत्रगतस्नेहभारतो वेति 27, हिरण्यादि चतुःस्थानम्, चतुर्थीद्देशक: गोलेषु क्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः 28, सूत्रम् पत्राणि- पर्णानि तद्वत्प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असिः- खड्गः स एव पत्रमसिपत्रं करपत्रं-क्रकचं येन दारु छिद्यते क्षुरश्छुरः स एव पत्रं क्षुरपत्रम्, कदम्बचीरिकेति शस्त्रविशेष इति 29, तत्र द्राक् छेदकत्वादसेर्यः पुरुषो द्रागेव ऽऽचार्याः, स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्तिवद्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् / / स्नेहतरुं छिनत्ति स करपत्रसमानस्तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु कटोपमा श्रुतधर्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव भिक्षु-पुरुषाः, छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थोऽविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतर पक्षि -क्षुद्रमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते 31, कम्बादिभिरातानवितानभावेन निष्पाद्यते यःस कटः कट इव कट इत्युपचारात्। पक्ष्युपमाः तन्त्वादिमयोऽपि कट एवेति, तत्र सुंबकडे त्ति तृणविशेषनिष्पन्नो विदलकडे त्ति वंशशकलकृतः चम्मकडे त्ति वर्द्धव्यूतमञ्चकादिः निष्कृष्टकंबलकडे त्ति कम्बलमेवेति 32, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषायोजनीयास्तथाहि-यस्य गुर्वादिष्वल्पः बुधादिप्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् ससुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति 33, चतुष्पदाः स्थलचरपञ्चेन्द्रिय चतुष्पदास्थलचरपयान्व-8॥ 484 // तिर्यञ्च एकः खुरः पादे पादे येषां ते एकखुरा- अश्वादयः, एवंद्वौ खुरौ येषां ते तथा तेच गवादयो, गण्डी-सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, सणप्फय त्ति सनखपदा नाखराः- सिंहादयः, इहोत्तरसूत्रद्वये च चतुष्पद प्राणाः, भिक्षवः, चतुर्भद्यौ
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy