SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 380 // 4, 2, चत्तारि पुरिसजाता पं० तं०- आतंतमे नाममेगे नो परंतमे परंतमे नो (ह्व) 4, 3, चत्तारि पुरिसजाया पं० तं०- आयंदमे नाममेगे चतुर्थमध्ययनं चतुःस्थानम्, णो परंदमे 4,4, ॥सूत्रम् 287 // द्वितीयोद्देशकः चउव्विधा गरहा पं० तं०- उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा सूत्रम् 285-288 ।।सूत्रम् 288 // महाप्रतिनो कप्पई त्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपदस्तासु, पदः, संध्या:, स्वाध्यायइह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो- नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तु न निषिध्यते, कालाच, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहोऽश्वयुक्पौर्णमासी, सुग्रीष्मश्चैत्रपौर्णमासीति, आकाश प्रतिष्ठितादिः इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्त्तन्ते तत्र तद्दिवसात् स्वाध्यायोन विधीयतेमहसमाप्तिदिनं यावत्, तच्च पौर्णमास्येव, लोकस्थिति, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च- आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वो। एए महामहा खलु सव्वेसि तथानोतथा ऽऽत्मपरान्तजाव पाडिवया॥१॥ (आव०नि० 1352) इति, अकालस्वाध्याये चामी दोषाः-सुयणाणमि अभत्ती लोगविरुद्धं पमत्तछलणा तमोदमय। विज्जासाहणवेगुन्नधम्मया एव मा कुणसु // 1 // (आव०नि० 1422) इति, विद्यासाधनवैगुण्यसाधये॒णैवेत्यर्थः, प्रथमा / चतुर्भङ्गवः, सन्ध्या अनुदिते सूर्ये पश्चिमा अस्तमयसमये। उक्तविपर्ययसूत्रं कण्ठ्यम्, किन्तु पुव्वण्हे अवरण्हे त्ति दिनस्याद्यचरमप्रहरयोः दिगर्हाः पओसे पचूसे त्ति रात्रेरिति / स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह- चउव्विहे त्यादि, 280 Oआषाढी इन्द्रमहः कार्तिकः सुग्रीष्मे बोद्धव्यः / एते महामहाः खलु सर्वेषां यावत्प्रतिपदः॥१॥ श्रुतज्ञानेऽभक्तिः लोकविरुद्धता प्रमत्तछलना च विद्यासाधनवैगुण्यधर्मता इति मा कुरु॥१॥ उपसम्पदा P
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy