SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 379 // न करेमि। पुवावरत्तकाले जागरओ भावपडिलेहा॥१॥ (आव०नि० 262) इति, अथवा-को मम कालो? किमेयस्स उचियं? चतुर्थमध्ययन असारा विसया नियमगामिणो विरसावसाणा भीसणो मचू॥१॥ इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता- जागरको चतु:स्थानम्, द्वितीयोद्देशक: भवति, अथवा धर्मजागरिकांजागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः- उच्छ्रासादयः प्राणा यस्मात् स प्रासुको- सूत्रम् 285-288 निर्जीवस्तस्य एष्यते- गवेष्यते उद्मादिदोषरहिततयेत्येषणीयः- कल्प्यस्तस्य उच्यते- अल्पाल्पतया गृह्यत इत्युञ्छो महाप्रतिभक्तपानादिस्तस्य समुदाने-भिक्षणे याञ्चायां भवः सामुदानिकस्तस्य नो सम्यग्गवेषयिता- अन्वेष्टा भवति, इत्येवंप्रकारैः- पदः, संध्या:, स्वाध्यायएतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यम् / निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे कालाच, नोकप्पति निग्गंथाणवा निग्गंथीण वा चउहि महापाडिवएहिंसज्झायंकरेत्तए, तं०- आसाढपाडिवए इंदमहपाडिवए कत्तियपा- आकाश प्रतिष्ठितादिः डिवए सुगिम्हपाडिवए १,णो कप्पइ निग्गंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायंकरेत्तए, तं०- पढमाते पच्छिमाते मज्झण्हे लोकस्थिति, अडरते 2 // कप्पइ निगंथाण वा निगंथीण वा चाउकालं सज्झायंकरेत्तए, तं०-पुव्वण्हे अवरण्हे पओसे पचूसे ॥सूत्रम् 285 // तथानोतथा |ऽऽत्मपरान्तचउव्विहा लोगद्विती पं० तं०- आगासपतिट्ठिए वाते वातपतिट्ठिए उदधी उदधिपतिट्ठिया पुढवी पुढविपइट्ठिया तसा थावरा तमोदम 8 चतुर्भधः पाणा ४॥सूत्रम् 286 // , उपसम्पदाचत्तारि पुरिसजाता पं० तं०- तहे नाममेगे नोतहे नाममेगे सोवत्थी नाममेगे पधाणे नाममेगे 4,1, चत्तारि पुरिसजाता पं० तं०- दिगर्हाः आयंतकरे नाममेगे णो परंतकरे 1 परंतकरणाममेगे णो आतंतकरे 2 एगे आतंतकरेवि परंतकरेवि 3 एगे णो आतंतकरे णो परंतकरे 8 // 379 // 4- न करोमि। पूर्वापररात्रकाले जाग्रतो भावप्रतिलेखना॥१॥0 को वा मम कालः? किमेतस्योचितं? असारा विषया नियमगामिनो विरसावसाना भीषणो मृत्युः॥ 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy