SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 378 // चत्तारि पुरिसे त्यादि कण्ठ्यम्, नवरं कृशस्तनुशरीरः पूर्वं पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः / / कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रम्, तत्र कृशो भावतः, शेषं सुगमम्।। चतुःस्थानम्, द्वितीयोद्देशकः कृशस्यैव चतुर्भङ्गया ज्ञानोत्पादमाह- चत्तारी त्यादि व्यक्तम्, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणाम सूत्रम् सम्भवेन तदावरणक्षयोपशमादिभावाद् ज्ञानञ्च दर्शनञ्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाद्यस्थिकं कैवलिकं वा 283-284 कृशतत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येक कृशशरीरस्तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः ज्ञानाद्युत्पत्ति चतुर्भङ्ग्यः , क्षयोपशमादिभावाद् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमो अतिशायिहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः / ज्ञानदर्शनयोरुत्पाद उक्तोऽधुना ज्ञानोत्पादानुतव्याघात उच्यते, तत्र- चउही त्यादि सूत्रं स्फुटम्, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, अस्मिन्नि ति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये अइसेसे त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यो, ज्ञानादेरभिलाषाभावात्, कथयितेति शीलार्थिकस्तृन् / तेन द्वितीया न विरुद्धेति, विवेकेने ति अशुद्धादित्यागेन विउस्सग्गेणं ति कायव्युत्सर्गेण पूर्वरात्रश्च-रात्रेः पूर्वो भागो अपररात्रश्चरात्रेरपरो भागस्तावेव कालः स एव समयोऽवसरोजागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका- निद्राक्षयेण बोधो धर्मजागरिका भावप्रत्युपेक्षेत्यर्थो यथा- किं कयं किं वा सेसं किं करणिज्जं तवं च 0 किं कृतं किं वा शेषं किं करणीयं तपश्च
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy