SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 377 // मिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बनतांकाकगृध्रादीनामिव चतुर्थीति, इहलोए सुचिन्ने त्यादिचतुर्भङ्गी तीर्थकरदानदातृ 1 सुसाधु 2 तीर्थकर 3 देवभवस्थतीर्थकरादीना 4 मिव भावनीयेति / / उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह___ तहेव चत्तारि पुरिसजाया पं० तं०- किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे दढे, चत्तारि पुरिसजाया पं० तं०- किसे णाममेगे किससरीरे किसे णाममेगे दढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे 4 ॥चत्तारि पुरिसजाया पं० तं०- किससरीरस्स नाममेगस्स णाणदंसणे समुप्पजति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सविणाणदंसणे समुप्पज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स।सूत्रम् 283 // चउहिं ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेवि न समुप्पजेजा, तं०अभिक्खणं अभिक्खणमित्थिकहं भत्तकह देसकहं रायकहं कहेत्ता भवति 1, विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भाविता भवति 2 पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति 3, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स णो सम्मंगवेसिता भवति 4, इच्चेतेहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पजेजा। चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्जेज्जा, तं०- इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणंसम्ममप्पाणंभावेता भवति, पुव्वरत्तावरत्तकालसमयंसिधम्मजागरियंजागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स सम्मंगवेसिया भवति, इच्चेएहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वाजाव समुप्पजेजा।सूत्रम् 284 // चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 283-284 कृशकृशशरीरज्ञानाद्युत्पत्तिचतुर्भङ्ग्यः , अतिशायिज्ञानोत्पादानुत्पादकारणानि 8 // 377 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy