SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 381 // विमानादिगतदेवाद्वितीयोद्देशक आकाश लोकस्य-क्षेत्रलक्षणस्य स्थितिर्व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-घनवाततनुवातलक्षणः, उदधिर्धनोदधिः, चतुर्थमध्ययन पृथिवी- रत्नप्रभादिका, त्रसा-द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्वात् चतु:स्थानम्, पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनांचाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादि सूत्रम् सानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति / अनन्तरं |285-288 महाप्रतिसाः प्राणा उक्ताः, अधुना त्रसप्राणविशेषस्य चत्तारी त्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, पदः, संध्या:, केवलं तह त्ति सेवकः सन् यथैवादिश्यते तथैव यः प्रवर्त्तते स तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति नोतथः, तथा स्वाध्याय कालाच, स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी- माङ्गलिकाभिधायी मागधादिरन्यः, प्रतिष्ठितादिः एतेषामेवाराध्यतया प्रधान:- प्रभुरन्य इति / आयंतकरे त्ति आत्मनोऽन्तं- अवसानं भवस्य करोतीत्यात्मान्तकरो, नो परस्य लोकस्थिति, भवान्तकरो, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः 1, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽ तथानोतथाचरमशरीर आचार्यादिः 2, तृतीयस्तु तीर्थकरोऽन्यो वा 3, चतुर्थो दुष्षमाचार्यादिः 4, अथवाऽऽत्मनोऽन्तं- मरणं करोतीति / तमोदमआत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकस्तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, चतुर्भङ्गायः, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुस्तृतीय। दिगर्हाः आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति , अथवा आत्मतन्त्रं- आत्मायत्तं धनगच्छादि करोतीत्यात्मतन्त्रकरण एवमितरापिभङ्गयोजना स्वयमूह्येति। तथा आत्मानंतमयति-खेदयतीत्यात्मतम-आचार्यादिः, परं-शिष्यादिकंतमयतीति। परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमोऽज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरेऽपि, तथा आत्मानं ऽऽत्मपरान्त उपसम्पदा
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy