SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 75 // कडेवराणि पिष्टादिमयजीवाकृतीश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति 14 / एवं पारिग्गहिया वि त्ति द्वितीयमध्ययन आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः 15 / पुनरन्यथा द्वे मायावत्तिया चेव त्ति माया-8 द्विस्थानम्, प्रथमोद्देशकः शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वासा तथा, मिच्छादसणवत्तिया चेव त्ति मिथ्यादर्शनं-मिथ्यात्वं सूत्रम् 58-59/ प्रत्ययो यस्याः सा तथेति 16 / आद्या द्वेधा- आयभाववंकणया चेव त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता- वक्रीकरणं | जीवा जीवादिभेदे प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, द्विप्रत्यवतारः तथा परभाववंकणया चेवत्ति परभावस्यवङ्कनता- वञ्चनता या कूटलेखकरणादिभिःसा परभाववङ्कनतेति, यतोवृद्धव्याख्येयं सूत्रम् 60 जीवाजीवतं तं भावमायरइ जेण परो वंचिज्जइ कूडलेहकरणाईहिं ति 17 / द्वितीयाऽपि द्वेधा-ऊणाइरित्तमिच्छादसणवत्तिया चेव त्ति ऊनं |क्रियादीनि 36 स्वप्रमाणाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः साल ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि-कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गष्ठपर्वमानं यवमानं श्यामाकतन्दुलमानं अवैति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा तव्वइरित्त-2 मिच्छादसणवत्तिया चेव त्ति तस्माद्- ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं- नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति 18 / पुनरन्यथा द्वे- दिट्ठिया चेव त्ति दृष्टेर्जाता दृष्टिजा अथवा दृष्ट-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका- दर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मादि सा दृष्टिजा दृष्टिका वा, तथा पुट्ठिया चेव त्ति पृष्टिः- पृच्छा // 75 // ततो जाता पृष्टिजा- प्रश्नजनितो व्यापारः, अथवा पृष्ट-प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा Oवेत्ति (मु०)। सूत्राणि
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy