________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 228 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशक: सूत्रम् 154-155 असुरेन्द्रादिपर्षदः, यामवयोभिर्धर्मश्रवणादि सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्सणं पिसाइंदस्स पिसायरण्णोतओ परिसाओ पं० त०- ईसा तुडिया दढरहा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्सणं जोतिसिंदस्स जोतिसरन्नो ततो परिसातो पं०, तं०-तुंबा तुडिया पव्वा, एवं सामाणियअग्गमहिसीणं, एवं सूरस्सवि, सक्कस्स णं देविंदस्स देवरन्नो ततो परिसाओ पं० तं०-समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं॥ सूत्रम् 154 // सुगमश्चायम्, नवरं असुरिंदस्से त्यादौ इन्द्र ऐश्वर्ययोगादाजा तु राजनादिति परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्रये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वप्याहूता एवागच्छन्ति सा अभ्यन्तरा परिषद्द्यत्वाहूता अनाहूताश्चागच्छन्ति सा मध्यमा ये त्वनाहूता अप्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया यस्यास्तु तत्प्रवर्णयति साऽन्त्येति // अनन्तरं परिषदुत्पन्नदेवाः प्ररूपिता, देवत्वं च। कुतोऽपि धर्मात्, तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह ततो जामा पं० तं०- पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते-पढमे / जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उप्पाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे। ततो वया पं० तं०पढमे वते मज्झिमे वते पच्छिमे वए, तिहिं वतेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०- पढमे वते मज्झिमे वते पच्छिमे वते, एसोचेव गमोणेयव्वो, जाव केवलनाणंति / / सूत्रम् 155 / / // 228 //