SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 227 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 154 असुरेन्द्रादिपर्षदः, यामवयोभिर्धर्मश्रवणादि भावलोगो उ॥१॥ (आव०भा० २००)त्ति, एवं दर्शनचारित्रलोकावपीति // अथ क्षेत्रलोकं त्रिधाऽऽह 'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वाद् ऊर्द्धलोको देशोनसप्तरज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोर्द्धलोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायंगाथाभिर्व्याख्यायते- अहवा अहपरिणामो खेत्तणुभावेण जेण ओसन्नं / असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो॥१॥उड्ढ उवरिं जं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा / उप्पजंति सुभा वा तेण तओ उड्डलोगोत्ति // 2 // मज्झणुभावं खेत्तं जंतं तिरियंति वयणपज्जवओ। भण्णइ तिरिय विसालं अओयतं तिरियलोगोत्ति ॥३॥लोकस्वरूपनिरूपणानन्तरंतदाधेयानांचमरादीनां 'चमरस्येत्यादिनाअचुयलोगवालाण'मित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति चमरस्स णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातो पं० तं०- समिता चंडा जाया, अभिंतरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्सणं असुरिंदस्स असुरकुमाररन्नो सामाणिताणं देवाणं ततो परिसातो पं० तं०-समिता जहेव चमरस्स, एवं तायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अग्गमहिसीणं, धरणस्सय भावलोक इति // 1 // 0 अथवा अधः परिणामः क्षेत्रानुभावेन येन प्रायेण अशुभोऽध इति भणितो द्रव्याणां तेनाधोलोकः॥१॥ ऊर्ध्वमुपरि यत्स्थितं शुभक्षेत्रं क्षेत्रतश्च शुभा वा द्रव्यगुणा उत्पद्यन्ते तेन स ऊर्ध्वलोक इति // 2 // मध्यमानुभावं क्षेत्रं यत्तत्तिर्यगिति वचनपर्यायतः। भण्यते तिर्यग्विशालमतश्च तत्तिर्यग्लोक इति // 3 // // 227 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy