________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 195 // तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना- अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सराग त्रिस्थानम्, प्रथमोद्देशकः संयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवम्, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लक सूत्रम् 125 भवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते- सविशेषणप्राणातिपातादिवर्ती जीव अल्पदीर्घाआपेक्षिकी चाल्पायुष्कतेति?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे शुभशुभ दीर्घायुष्टप्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा कारणानि, समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं (संविग्न लुब्धककजइ?, गोयमा! बहुतरिया से निजरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ (भगवती ८/६/२)त्ति भगवतीवचनश्रवणादवसीयते-8 दृष्टान्ती) नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वादविरुद्धत्वाच्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुप-2 रितैवाल्पायुष्टायुज्यते, इतराभ्यांतुको विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकदानस्यापि अल्पायुष्टाफलत्वाविरोधाद् उक्तं च भगवत्यां- समणोवासयस्सणं भंते ! तहारूवं असंजतअविरयअपडिहयअपच्चक्खायपावकम्म१९५॥ 0 युज्यते (प्र०)10 श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा माहनं वाऽप्रासुकेनानेषणीयेनाशनपानखादिमस्वादिमेन प्रतिलम्भयता किं क्रियते?, गौतम! बहुतरा तेन निर्जरा क्रियतेऽल्पतरं तेन पापकर्म क्रियते / 0 अल्पायुष्कफल (मु०) श्रमणोपासकेन भदन्त! तथारूपमसंयताविरताप्रतिहताप्रत्याख्यातपापकर्माण,