________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 373 // आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउव्विहा पं० तं०- देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउव्विहा पं० तं०- रन्नो अतिताणकहा रन्नो निजाणकहा रन्नो बलवाहणकहा रन्नो कोसकोट्ठागारकहा, चउव्विहा धम्मकहा पं० तं०- अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चउव्विहा पं० तं० आयारअक्खेवणी ववहारअक्खेवणी पन्नत्तिअक्खेवणी दिट्ठिवातअक्खेवणी, विक्खेवणी कहा चउब्विहा पं० २०-ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ१, परसमयंकहेत्ता ससमयं ठावतित्ता भवति २,सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ 3, मिच्छावातं कहेत्तासम्मावातं ठावतित्ता भवति 4, संवेगणी कथा चउब्विहा पं० तं०- इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी, णिव्वेगणीकहा चउव्विहा पं० तं०- इहलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 1, इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति 2, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 3, परलोगे दुच्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति 4, इहलोगेसुच्चिन्ना कम्मा इहलोगेसुहफलविवागसंजुत्ता भवंति 1, इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति 2 एवं चउभंगो ४॥सूत्रम् 282 // सुगमम्, नवरं विरुद्धा संयमबाधकत्वेन कथा- वचनपद्धतिर्विकथा, तत्र स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य- भोजनस्य, देशस्य- जनपदस्य, राज्ञोनृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथा- धिग्ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव। धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥१॥इति, एवं उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा-अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् / पत्युर्मृत्यौ विशन्त्यग्नौ, याः प्रेमरहिता अपि॥१॥ इति, तथा चतुर्थमध्ययनं चतुःस्थानम्, द्वितीयोद्देशक: सूत्रम् 282 सप्रभेदानां स्त्र्यादिविकथानाम् आक्षेपण्यादिधर्मकथानां च स्वरूपम् 32 // 373