________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 372 // विचित्र-चित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादि-लक्षणमिदं- चतुर्थमध्ययनं महु गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या सुष्ठ जात- चतु:स्थानम्, द्वितीयोद्देशक: उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गलश्च-दीर्घपुच्छ / सूत्रम् 282 इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातंदीर्घ लाडलं यस्य स तथेति, पुरतोऽग्रभागे उदग्रः- उन्नतस्तथा सप्रभेदानां स्त्र्यादिधीरोऽक्षोभस्तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि- व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो विकथानाम् नाम गजविशेषो भवतीति, चल गाहा, चलं- श्लथं बहलं-स्थूलं विषमं-वलियुक्तं चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन आक्षेपण्यापेएण त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचनः- सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति, दिधर्मकथानां चस्वरूपम् तणु गाहा, तनुकः- कृशस्तनुग्रीवस्तनुत्वक्-तनुचौतनुकदन्तनखवालो, भीरुभयशीलः स्वभावतस्त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो। नाम गजभेद इति, एएसिं गाहा भद्दो गाहा कण्ठ्ये, तथा दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी। गत्ताधरेहि य मिओ, संकिन्नो सव्वओ हणइ॥ 1 // इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह चत्तारि विकहातो पं० तं०- इत्थिकहा भत्तकहा देसकहा रायकहा, इथिकहा चउव्विहा पं० तं०- इत्थीणं जाइकहा इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणंणेवत्थकहा, भत्तकहा चउव्विहा पं० तं०- भत्तस्स आवावकहा भत्तस्स णिव्वावकहा भत्तस्स भद्रो दन्तैर्हन्ति मन्दो हस्तेनाहन्ति हस्ती। गात्राधराभ्यां च मृगः संकीर्णः सर्वैर्हन्ति // 1 // 32 // 372 //