SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 371 // मजति हेमंते संकिन्नोसव्वकालंमि॥५॥॥सूत्रम् 281 // चतुर्थमध्ययनं गतार्था, नवरं आर्यो नवधा, यदाह- खेत्ते जाई कुल कम्म सिप्प भासाइ नाणचरणे य / दसणआरिय णवहा मिच्छा चतुःस्थानम्, द्वितीयोद्देशकः सगजवणखसमाइ॥१॥इति, तत्र आर्यः क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवं सप्तदशसूत्राणि नेयानि, सूत्रम् तथा आर्यभावः क्षायिकादिज्ञानादियुक्तोऽनार्यभावः क्रोधादिमानिति / पुरुषजातप्रकरणमेव दृष्टान्तदान्तिकार्थोपेतमा 280-281 आर्यपरिणताविकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, नवरं ऋषभा- बलीवः जाति:- गुणवन्मातृकत्वं कुलं-गुणवत्पितृकत्वं बलं दिचतुर्भङ्गयः भारवहनादिसामर्थ्य रूपं-शरीरसौन्दर्यमिति, पुरुषास्तुस्वयं भावयितव्याः, 2, अनन्तरदृष्टान्तसूत्राणि तुसपुरुषदार्टान्तिकानि 18, वृषभजात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां जाइसंपन्ने नो कुलसंपन्ने इत्यादिना स्थानभङ्गकक्रमेण षडेव हस्त्युपमया चतुर्भङ्गयः, चतुर्भङ्गिकाः कृत्वा समवसेयानि / हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह- भद्रो (भद्र-मन्दमन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः। वनप्रचार 1 सारूप्य 2, सत्त्वभेदोपलक्षिताः 3 // 1 // इति, तत्र भद्रो हस्ती भद्र एव मृग-संकीर्ण हस्तिधीरत्वादिगुणयुक्तत्वाद्, मन्दो मन्द एव धैर्यवेगादिगुणेषु मन्दत्वाद्, मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किश्चिद् लक्षणानि) भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनःप्रभृतीनि च विन्यस्य भद्दे नाम एगे भद्दमणे इत्यादिना क्रमेण समवसेयानि, तत्र - भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव |भ। मं। मृ। सं वा मनो यस्य स तथा, नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना भ। मं। मृ। सं O क्षेत्रे जातिकुलकर्मशिल्पभाषाभ्यो ज्ञानचरणाभ्याम् / दर्शनाचार्या नवधा शकयवनखसादयो म्लेच्छाः॥१॥ // 371 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy