SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्क श्रीअभय० वृत्तियुतम् भाग-१ // 370 // जाइसंपन्ने नामंएगे नो रूवसंपन्ने 4, एवामेव चत्तारि पुरिसजाया पं० त०- जातिसंपन्ने नाम एगे नो रूवसंपन्ने, रूवसंपन्ने णाममेगेह 4,4, चत्तारि उसभा पं० तं०- कुलसंपन्ने नाम एगे नो बलसंपन्ने ह 4 एवामेव चत्तारि पुरिसजाया पं० सं०- कुलसंपन्ने नाममेगे नो बलसंपन्ने ह्व 4,5, चत्तारि उसभापं० तं०-कुलसंपन्ने णाममेगेणोरूवसंपन्ने, ह्व४, एवामेव चत्तारिपुरिसजाता पं० तं०- कुल० ह्व 4,6, चत्तारि उसभा पं० तं०- बलसंपन्ने णामं एगे नो रूवसंपण्णे 4 ह्व, एवामेव चत्तारि पुरिसजाया पण्णत्ता तं०- बलसंपण्णे नाममेगे 4,7 / चत्तारि हत्थी पं० तं०- भद्दे मंदे मिते संकिने, एवामेव चत्तारि पुरिसजाया पं० तं०- भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी पं० सं०- भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं० तं०- भद्दे णाममेगे भद्दमणे भद्दे णाममेगे मंदमणे भद्दे णाममेगे मियमणे भद्दे णाममेगे संकिन्नमणे, चत्तारि हत्थी पं० तं०- मंदे णाममेगे भद्दमणे मंदे नाममेगे मंदमणे मंदे णाममेगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं० तं०- मंदे णाममेगे भद्दमणेतंचेव, चत्तारि हत्थी पं० सं०- मिते णाममेगे भद्दमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं०, तं०- मिते णाममेगे भद्दमणेतंचेव, चत्तारि हत्थी पं० तं०- संकिण्णे नाममेगे भद्दमणे संकिन्ने नाममेगे मंदमणे संकिन्ने नाममेगे मियमणे संकिन्ने णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं०, तं०संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे,- मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो। पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो॥१॥चलबहलविसमचम्मो थूलसिरो थूलएण पेएण / थूलणहदंतवालो हरिपिंगललोयणो मंदो॥२॥ तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो। भीरू तत्थुव्विग्गो तासीय भवे मिते णामं // 3 // एतेसिं हत्थीणं थोवं थोवं तु जो हरति हत्थी। रूवेण वसीलेण व सो संकिन्नोत्ति नायव्वो॥४॥ भद्दो मज्जइ सरए मंदो उण मजते वसंतंमि। मिउ चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 280-281 आर्यपरिणतादिचतुर्भङ्गयः 18, वृषभहस्त्युपमया चतुर्भङ्गायः, (भद्र-मन्दमृग-संकीर्णहस्तिलक्षणानि) // 370 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy