SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्य श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 342 // चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि सूचसंजोगे 3 / देहोवहिवुस्सगं निस्संगो सव्वहा कुणइ 4 // 2 // (ध्यानशतक 91-92) इति, आलंबनसूत्रं व्यक्तम्, तत्र गाथा अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई जेहि उ सुक्कज्झाणं समारुहइ॥१॥ (ध्यानशतक 69) इति, अथ तदनुप्रेक्षा उच्यन्ते-अणंतवत्तियाणुप्पेह त्ति अनन्ता- अत्यन्तं प्रभूतावृत्तिर्वर्त्तनं यस्यासावनन्तवृत्तिरनन्तया वावर्त्तत इत्यनन्तवर्ती तद्धावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्त्तितानुप्रेक्षा वेति, यथा- एस अणाइ जीवो संसारो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसु परिहिंडए जीवो॥१॥ इति एवमुत्तरत्रापि समासः, नवरं विपरिणामे त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा-सव्वट्ठाणाई असासयाइंइह चेव देवलोगे य। सुरअसुरनराईणं रिद्धिविसेसा सुहाइंच॥१॥ (मरण० प्रकी०५७५) असुभे त्ति अशुभत्वं संसारस्येति गम्यते, यथा-धी संसारो जमि(मी)जुयाणओ परमरूवगब्वियओ। मरिऊण जायइ किमी तत्थेव कडेवरे नियए॥१॥ (मरण० प्रकी० 600) तथा अपाया आश्रवाणामिति गम्यते, यथा-कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स॥ 1 // (दशवै०नि०८/४०) इह गाथा-आसवदारावाए तह संसारासुहाणुभावं च। भवसंताणमणतं वत्थूणं विपरिणामं च // 1 // (सम्बोधप्र० 1405) इति / ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रं- देहविविक्तं प्रेक्षते तथा सर्वसंयोगांश्च देहोपधिव्युत्सर्ग निस्सङ्गः सर्वथा करोति // 2 // अथ क्षान्तिमार्दवार्जवमुक्तय जिनमतप्रधानाः। आलम्बनानि यैस्तु शुक्लध्यानं समारोहति // 1 // एष जीवोऽनादि: सागर इव संसारो दुरुत्तारः। जीवो नारकतिर्यग्नरामरभवेषु परिहिण्डते॥१॥ 0 इह देवलोके च सर्वाणि स्थानान्यशाश्वतान्येव सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च // 1 // धिक् संसारं यस्मिन् युवा परमरूपगर्वितः मृत्वा कृमिर्जायते तत्रैव निजे कलेवरे // 1 // क्रोधो मानश्चानिगृहीतौ माया च लोभश्च विवर्धमानौ चत्वार एते कृत्स्नाः कषायाः पुनर्भवस्य मूलानि सिञ्चन्ति // 1 // आश्रवद्वारापायान् तथा संसाराशुभानुभावं च। अनन्तं भवसन्तानं वस्तूनां परिणामं च // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy