________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 341 // यजम्मेत्तो॥१॥ तदसंखगुणविहीणे समए समए निरुंभमाणो सो। मणसो सव्वनिरोहं कुणइ असंखेन्जसमएहिं॥२॥ पज्जत्तमेत्तबिंदिय चतुर्थमध्ययन जहन्नवइजोगपज्जया जे उ। तदसंखगुणविहीणे समए समए निरुभतो॥ 3 // सव्ववइजोगरोह संखातीएहिं कुणए समएहिं / तत्तो अ चतुःस्थानम्, प्रथमोद्देशकः सुहमपणगस्स पढमसमओववन्नस्स ॥४॥जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्कक्के / समए निरंभमाणो देहतिभागं च मुंचंतो॥५ सूत्रम् 247 रुभइ स काययोगं संखाईतेहिं चेव समएहिं। तो कयजोगनिरोहो सेलेसीभावणामेइ॥६॥ (विशेषाव० 3059-64) शैलेशस्येव- ध्यानस्य भेदलक्षणमेरोरिव या स्थिरता सा शैलेशीति, ह्रस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति। अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं॥ भावनाऽऽ१॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियट्टि सो। वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि॥२॥ (विशेषाव० 3068-69) लम्बनानि इति / अथ शुक्लध्यानलक्षणान्युच्यन्ते- अबहे त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य- मूढताया निषेधादसम्मोहस्तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं- बुद्ध्या पृथक्करणं विवेकस्तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति / अत्र विवरणगाथाचालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं 1 / सुहमेसु न संमुज्झइ भावेसु न देवमायासु 2 // 1 // देहविवित्तं पेच्छइ अप्पाणं तहय। तव्यापारश्च यावन्मात्रः // 1 // तदसङ्ख्यगुणविहीनानि समये समये निरुन्धन् सः। मनसः सर्वनिरोधं करोत्यसङ्ख्यातसमयैः // 2 // पर्याप्तमात्रींद्रियस्य जघन्यवाग्योगपर्यया ये तु / तदसङ्ख्यगुणविहीनान् समये समये निरुन्धन् / / 3 / / सर्ववाग्योगरोधं सङ्ख्यातीतैः करोति समयैः / ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य / / 4 / / यः किल जघन्ययोगस्तदसङ्ग्येयगुणहीनमेकैकस्मिन् / समये निरुन्धन् देहत्रिभागं च मुञ्चन् // 5 // स काययोग सङ्ख्यातीतैश्चैव समयै रुणद्धि / ततः कृतयोगनिरोधः 8 शैलेशीभावनामेति / 60 येन मध्येन कालेन पञ्च ह्रस्वाक्षराणि भण्यन्ते। तावन्मात्र कालं ततः शैलेशीगतस्तिष्ठति // 1 // तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियानिवृत्ति सः। व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले // 2(r) चाल्यते बिभेति वा धीरो न परिषहोपसगैः / सूक्ष्मेष्वपि भावेषु न संमुह्यति न च देवमायासु // 1 / / आत्मानं -8