SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 343 // __चउव्विहा देवाण ठिती पं० तं०- देवे णाममेगे 1 देवसिणाते नाममेगे 2 देवपुरोहिते नाममेगे 3 देवपज्जलणे नाममेगे 4, चउविधे चतुर्थमध्यवनं संवासे पं० २०-देवेणाममेगे देवीए सद्धिं संवासंगच्छेज्जा, देवे णाममेगे छवीते सद्धिंसंवासं गच्छेज्जा, छवीणाममेगे देवीए सद्धिं चतु:स्थानम्, प्रथमोद्देशकः संवासंगच्छेज्जा, छवी णाममेगे छवीते सद्धिं संवासंगच्छेज्जा // सूत्रम् 248 // सूत्रम् 248-249 __ चत्तारि कसाया पं० तं०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं णेरइयाणंजाव वेमाणियाणं 24, चउपतिट्टिते | देवानां स्थितिकोहे पं० तं०- आतपइट्ठितेपरपतिट्ठिए तदुभयपइट्टिते अपतिट्ठिए, एवंणेरड्याणंजाववेमाणियाणं 24, एवं जाव लोभे, वेमाणियाणं संवासा:, कषायभेदाः, 24, चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं०-खेत्तं पडुच्चा वत्थं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं णेरइयाणं जाव वेमाणियाणं क्रोधादीनां 24, एवं जाव लोभ० वेमाणियाणं 24, चउव्विधे कोहे पं० तं०- अणंताणुबंधिकोहे अपञ्चक्खाणकोहे पच्चक्खाणावरणे कोहेल प्रतिष्ठानमुत्पसंजलणे कोहे, एवं नेरइयाणंजाव वेमाणियाणं 24, एवं जाव लोभे वेमाणियाणं 24, चउविहे कोहे पं० त०- आभोगणिव्वत्तिए बन्ध्याद्या भोगनिर्वतिअणाभोगणिव्वत्तिते उवसंते अणुवसंते, एवं नेरइयाणंजाव वेमाणियाणं 24, एवंजाव लोभेजाव वेमाणियाणं 24 // सूत्रम् 249 / / तादिभेदाच स्थितिः- क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित् स्नातक: (अनन्तानु बन्धिनः प्रधानो, देव एव देवानां वा स्नातक इति विग्रह एवमुत्तरत्रापि, नवरं पुरोहितः- शान्तिकर्मकारी पज्जलणे त्ति प्रज्वलयतिदीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति / देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम्, एतच्च व्यक्तम्, किन्तु बन्धकत्वमेव) संवासो- मैथुनार्थं संवसनम्, छवि त्ति त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नरस्तिर्यग्वा छविरित्युच्यते। अनन्तरं संवास उक्तः, सच वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह- चत्तारि कसाये त्यादि, तत्र कृषन्तिविलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तंच-सुहदुक्ख प्रति // 343 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy