________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 415 // त्यागाऽ5 गडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य। एवं पोत्थयपणगं पन्नत्तं वीयरागेहिं॥१॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओचतुर्थमध्ययनं दीहो। कच्छवि अंते तणुओ मज्झे पिहलो मुणेयव्वो॥२॥ चउरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थओ अहवा। चउरंगुलदीहोच्चिय चतुःस्थानम्, द्वितीयोद्देशकः चउरसो होइ विन्नेओ॥३॥ संपुडगो दुगमाइ फलगा वोच्छं छिवाडित्ताहे। तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति // 4 // दीहो वा सूत्रम् हस्सो वा जो पिलो होइ अप्पबाहल्लो। तं मुणियसमयसारा छिवाडिपोत्थं भणतीह॥ 5 // वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षित- 308-310 नामसत्यादि, दुष्प्रत्युपेक्षितभेदात्, तत्र-अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं / गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए // 1 // पल्हविक आजीविककोयव पावार नवयए तह य दाढिगालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणगं // 2 // पल्लवि हत्थुत्थरणं तु कोयवो रूयपूरिओ तपः,मनपडओ। दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया॥३॥ तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिमहणेहिं। साली वीही कोद्दव आदि-संयमरालग रन्ने तणाइं च॥४॥चर्मपञ्चकमिदं- अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ। तलिया खल्लगवज्झो कोसग कत्ती / / किंचन्यानि, य बीयं तु॥ 5 // इति, चियाए त्ति त्यागो मनःप्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, (पुस्तक वस्त्र-चर्म®गण्डी कच्छपी मुष्टिः संपुटफलकस्तथा सृपाटिका च। एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः॥ 1 // बाहल्यपृथक्त्वैगंडीपुस्तकं तु तुल्यं दीर्घम् / कच्छपी अंते पञ्चकानि) | तनुको मध्ये पृथुलो ज्ञातव्यः / / 2 / / चतुरजुलदी? वा वृत्ताकृतिर्मुष्टिपुस्तकमथवा। चतुरङ्गुलदीर्घ एव चतुरस्रो भवति ज्ञातव्यः / / 3 / / फलकद्वयादिः संपुटकोऽथ वक्ष्ये 8 सुपाटिकां तनुपत्रोच्छ्रितरूपां भवति सपाटिकां बुधा ब्रुवते // 4 // दी? वा ह्रस्वो वा योऽल्पबाहल्यः पथर्भवति / तं ज्ञातसमयसाराश्छिवाडीपुस्तक भणन्तीह // 5 // अप्रतिलेखितदूष्येषु तूलिकोपधानं च ज्ञातव्यम् / गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः॥ 1 // प्रहृत्तिः कुतुपः प्रावारो नवत्वक् तथा च दंष्ट्रागालिः। दुष्प्रतिलेखितदूष्ये एतद्वितीयं भवेत् पञ्चकम् // 2 // प्रहृत्तिर्हस्तास्तरणं कुतुपको रूतपूरितः पटः। दृढगालिधौतपोतिका शेषाः प्रसिद्धा भेदा भवन्ति / / 3 / / तृणपञ्चक पुनर्भणितं जिनैः अष्टकर्मग्रन्थिमथनैः / शाली व्रीहिः कोद्रवो रालकोऽरण्यतृणानि च // 4 // 0 अजैडकगोमहिषीणां मृगाणामजिनं तु पञ्चमं भवति / तलिका खलको वर्धः कोशकः कतरिका (कृत्तिका) च द्वितीयं तु // 5 //