SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-१ // 416 // चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् |311-312 पर्वतादिराजीकर्दमाधु दकसमौ एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः, न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, साचमनःप्रभृतिभिरुपकरणापेक्षयाच भवतीति यथोक्तेति // चतुःस्थानकस्य द्वितीयोद्देशकः समाप्तः॥ ॥चतुर्थाध्ययने तृतीयोद्देशकः॥ व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं चत्तारि रातीओ पं० तं०- पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउविहे कोहे पं० तं०- पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अणुपविढे जीवे कालं करेइ णेरइतेसु उववज्जति, पुढविरातिसमाणं कोहमणुप्पविढे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववजति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति 1 / चत्तारि उदगा पं० तं०- कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावेपं० तं०- कद्दमोदगसमाणे खंजणोदगसमाणेवालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणंभावमणुपविट्ठजीवेकालं करेइणेरइएसु उववजति, एवंजाव सेलोदगसमाणंभावमणुपविढे जीवे कालं करेइ देवेसु उववजड़।सूत्रम् 311 // ___ चत्तारि पक्खी पं० तं०- रुयसंपन्ने नाममेगे णो रूवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूवसंपन्नेवि रुतसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०- रुयसंपन्ने नाममेगे णो रूवसंपन्ने 4, चत्तारि पुरिसजाया पं० तं०पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेड़ अप्पत्तियं करेमीतेगे अप्पत्तितं क्रोधभावी, रुत-रूपाभ्यां प्रीत्यप्रीतिभ्यामात्मपरयोः प्रीतिकरणप्रवेशचतुर्भङ्गायः // 416 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy