________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 414 // बाहिरा तेसिं॥१॥द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु / बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा // 1 // इति, तत्त्वन्तु बहुश्रुता विदन्तीति / एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वाद् इति सत्यसम्बन्धेन सत्यसूत्रं चउविहे सच्चे पं० तं०- णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे।सूत्रम् 308 // आजीवियाणं चउव्विहे तवे पं० तं०- उग्गतवे घोरतवे रसणिजूहणता जिभिंदियपडिसंलीणता // सूत्रम् 309 // चउव्विहे संजमे पं० तं०- मणसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे / चउव्विधे चिताते पं० तं०- मणचियाए वतिचियाते कायचियाते उवगरणचियाते। चउव्विहा अकिंचणता पं० तं०- मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता // सूत्रम् 310 // इति द्वितीयोद्देशकः सम्पूर्णः।। नामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपिभावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति॥सत्यंचारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह- आजीविए त्यादि, आजीविकानां गोशालकशिष्याणामुग्रतपोऽष्टमादि क्वचन उदार मिति पाठस्तत्र उदारं-शोभनमिहलोकाद्याशंसारहितत्वेनेति घोरं-आत्मनिरपेक्षरसनिजूहणया घृतादिरसपरित्यागो जिह्वेन्द्रियप्रतिसंलीनता- मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादशधेति, मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमा, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा, तत्र- (वाप्योः) बहिः॥ 1 // 0 अञ्जनकादिगिरीणां नानामणिप्रज्वलच्छिखरेषु द्विपञ्चाशज्जिनगृहाणि मणिरत्नमयानि सहस्राणि कूटवराः॥ 1 // चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् |308-310 नामसत्यादि, आजीविकतपः, मनआदि-संयमत्यागाssकिंचन्यानि, (पुस्तकवस्त्र-चर्मपञ्चकानि) . // 414 //