________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 413 // मुखमण्डप तदद्धे ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषांतानि तदोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, अद्धकुंभिक्केहिं ति चतुर्थमध्ययन चतुःस्थानम्, मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः-सर्वासुदिक्षु, किमुक्तं भवति?-समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपा:-द्वितीयोद्देशक: सूत्रम् 307 प्रतीताश्चैत्यस्तूपाश्चित्ताह्लादकत्वाद्वा चैत्याः स्तूपाश्चैत्यस्तूपाः संपर्यङ्कनिषण्णा:- पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, नन्दीश्वराज्जुन कसिद्धायूतनमहेन्द्रा इति-अतिमहान्तःसमयभाषया तेचते ध्वजाश्चेति, अथवा महेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः।शाश्वतपुष्करिण्यः तवारतदधिपसर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, सत्तपन्नवणं ति सप्तच्छदवनमिति, तिसोवाणपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं प्रिंक्षागृहा ऽक्षाटकमणित्रिदिगभिमुखास्तिस्रः सोपानपङ्क्तयो, दधिवत् श्वेतं मुखं-शिखरंरजतमयत्वाद्येषां ते तथा, उक्तंच- संखदलविमलनिम्मल-पीठिका सिंहासनदहिघणगोखीरहारसंकासा / गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा॥१॥(द्वीपसागर प्र०५०) इति, बहुमध्यदेशभागे- उक्तलक्षणे विजयदूष्या शमुक्ताविदिक्षु- पूर्वोत्तराद्यासुरतिकरणाद्रतिकराः 4, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायक- दामचैत्यस्तूप जिनप्रतिमात्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात पुष्करिणी वनखण्डतस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु 4-16 विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाश्चातुर्मासिकप्रतिपत्सु वापीत्रिसोसांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं दधिमुखजीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजय- महिषीनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश:- सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा। कणयनिभा बत्तीसंरइकरगिरि 0 शङ्खदलविमलनिर्मलदधिघनगोक्षीरमुक्ताहारसंकाशाः। गगनतलमनुलिखन्तः शोभन्ते दधिमुखा रम्याः॥ 1 // 0 दधिमुखशैलाः षोडशामलकुन्दशङ्खचन्द्रसंकाशाः। द्वात्रिंशद्रतिकराः कनकनिभाः तयोः . पान-तोरण रातकरा राजधान्य: // 413 //