SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चतु:स्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 412 // तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावद्, मृष्टा इव मृष्टाः सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसो रजोरहितत्वाद् निर्मला: कठिनमलाभावाद् धौतवस्त्रवद्वा निष्पङ्का आर्द्रमलाभावादकलङ्कत्वाद्वा सूत्रम् 307 निक्कंकडच्छाया निष्कङ्कटा निष्कवचा निरावरणेत्यर्थश्छाया- शोभा येषां ते तथा अकलशोभा वा सप्रभा देवानन्दक नन्दीश्वराञ्जन कसिद्धायूतनत्वादिप्रभावयुक्ता अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभा यतः समिरीया सह मरीचिभिः- किरणैर्ये ते तथा, अत तिहारतदधिप मुखमण्डपएव सउज्जोया सहोद्योतेन- वस्तुप्रभासनेन वर्त्तन्ते ये ते तथा पासाईय त्ति प्रासादीया- मनःप्रसादकरा दर्शनीयास्तांश्चक्षुषा प्रिंक्षागृहा ऽक्षाटकमणिपश्यन्नपिन श्रमंगच्छतीत्यर्थः अभिरूपा:-कमनीयाः प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहो, बहुसमा पीठिका सिंहासनअत्यन्तसमा रमणीयाश्च येते तथा सिद्धानि- शाश्वतानि सिद्धानां वा- शाश्वतीनामर्हत्प्रतिमानामायतनानि-स्थानानि विजयदूष्यासिद्धायतनानि, उक्तं च- अंजणगपव्वयाणं सिहरतलेसुं हवंति पत्तेयं / अरहंताययणाई सीहणिसायाइं तुंगाई॥१॥ (द्वीपसागर प्र० ऽङ्कशूमुक्तादामचैत्यस्तूप |जिनप्रतिमा३९) मुखे-अग्रद्वारे आयतनस्य मण्डपा मुखमण्डपा: पट्टशालारूपाः प्रेक्षा-प्रेक्षणकंतदर्थं गृहरूपा:मण्डपाः प्रेक्षागृहमण्डपाः पुष्करिणी वनखण्डप्रसिद्धस्वरूपाः, वैरं-वज्रं रत्नविशेषस्तन्मया आखाटका:-प्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानक-8 वापीत्रिसो पान-तोरणरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कशा अवलम्बननिमित्तम्, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानिधिमुखमुक्तादामानि- मुक्ताफलमालाः, कुम्भप्रमाणञ्च-दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि ग्रमहिषीकुडवा पत्थो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाइं जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो (अनुयो०सू०३१८)इति, 0अञ्जनकपर्वतानां शिखरतलेषु भवन्ति प्रत्येकम् / अर्हदायतनानि सिंहनिषद्यानि तुङ्गानि // 1 // (r) द्वे असती पसतिद्वै पसती सेतिका चतस्रः सेतिकाः कुडवः चत्वारः कुडवाः प्रस्थकश्चत्वारः प्रस्थका आढकश्चत्वार आढकाः द्रोणः आढकषष्ठ्या जघन्यः कुम्भोऽशीत्या मध्यमः शतेनोत्कृष्टः / तिकरा राजधान्यः // 412 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy