________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 411 // सूत्रम् 307 मुखमण्डप ऽक्षाटकमणि सिंहासनविजयदृष्या तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं 1638400000, उक्तं च-"तेवढे कोडिसयं चउरासीइं च सयसहस्साई। चतुर्थमध्ययनं चतु:स्थानम्, नंदीसरवरदीवे विक्खंभो चक्कवालेणं॥१॥(द्वीपसागर प्र० 25) इति, मध्यश्चासौ देशभागश्च- देशावयवो मध्यदेशभागः, स च / द्वितीयोद्देश: नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कितोऽपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो नन्दीश्वराञ्जन कसिद्धायूतनबहुमध्यदेशभाग इति, तत्र इहाञ्जनका मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम् तहारतदधिपचुलसीति सहस्साई उविद्धा ओगया सहस्समहे। धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा // 1 // नव चेव सहस्साइं पंचेव या पक्षागृहाहोति जोयणसयाई। अंजणगपव्वयाणं मूलंमि उ होइ विक्खंभो॥२॥ कन्दस्येत्यर्थः, नव चेव सहस्साइं चत्तारि य होंति जोयणसयाई। पीठिकाअंजणगपव्वयाणं धरणियले होइ विक्खंभो॥१॥ (द्वीपसागर प्र० 27-29-31) इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, डूशमुक्तामतान्तरबीजानितु केवलिगम्यानीति, गोपुच्छसंठाण त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति,सव्वंजणमय त्ति अञ्जनंकृष्णरत्नविशेषस्तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सर्वाचनमयाः,परमकृष्णा इति भाव, उक्तंच-भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति / गगणतलमणुलिहंता अंजणगा पव्वया रम्मा॥१॥(द्वीपसागर प्र० 37) इति, अच्छाः आकाश- वापीत्रिसोस्फटिकवत् सण्हा-लक्ष्णपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवद्, लण्हा-लक्ष्णा मसृणा इत्यर्थो, घुण्टितपटवत्, 7 त्रिषष्टिः कोटिशतं चतुरशीतिश्च शतसहस्राणि / नन्दीश्वरवरद्वीपे चक्रवालतो विष्कम्भः / / 1 / / ॐ चतुरशीतिः सहस्राणि उद्विद्धा अधः सहस्रं गताः। किंचिन्यनदशसहस्राणि च ते धरणीतले विस्तीर्णाः॥१॥ नव चैव सहस्राणि पञ्चैव च भवन्ति योजनशतानि / अञ्जनकपर्वतानां मूले भवति तु विष्कम्भः // 2 // नव चैव सहस्राणि चत्वारि च भवन्ति शतानि। योजनानामञ्जनकपर्वतानां धरणीतले भवति विष्कम्भः / / 1 / / 0 भृङ्गाङ्गगवलकरुचिरकज्जलाञ्जनधातुसदृशा विराजन्ते। गगनतलमनुलिखन्त इवाञ्जनकाः पर्वता रम्याः॥१॥ दामचत्यस्तूपजिनप्रतिमापष्करिणीवनखण्ड पान-तोरणदाधमुख ग्रमहिषीराजधान्यः