________________ | श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 410 // अंजणगपव्वते तस्सणंचउद्दिसिं चत्तारिणंदाओपुक्खरणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिता, तातोणं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दहिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं०, तं०- उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपञ्चस्थिमिल्ले रतिकरगपव्वते उत्तरपञ्चत्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उहूं उच्चत्तेणं दस गाउतसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता, अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणाओ चत्तारि रायहाणीओ पं० तं०-णंदुत्तरा णंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते, तत्थ णंजे से दाहिणपुरच्छिमिल्ले रतिकरगपव्वते, तस्सणंचउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणंजंबूद्दीवपमाणातो चत्तारिरायहाणीओ पं०, तं०- समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणमेत्तातो चत्तारि रायहाणीओ पं०, तं०- भूता भूतवडेंसा गोथूभा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते, तत्थ णं जे से उत्तरपञ्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं०, तं०- रयणा रतणुच्चता सव्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए। सूत्रम् 307 // सूत्रसिद्धश्चायम्, केवलं- जम्बू 1 लवणे धायइ 2 कालोए पुक्खराइ 3 जुयलाई। वारुणि 4 खीर 5 घय 6 इक्खू 7 नंदीसर 8 अरुण 9 दीवुदही॥१॥ (बृहत्सं०९२)ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्धावेन चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशक: सूत्रम् 307 नन्दीश्वराञ्जनकसिद्धायूतनतवारतदधिप|मुखमण्डपप्रेक्षागृहा|ऽक्षाटकमणिपीठिकासिहासनविजयदूष्या शमुक्तादामचेत्यस्तूप|जिनप्रतिमापुष्करिणीवनखण्डवापीत्रिसोपान-तोरणदाधमुखरतिकराग्रमहिषीराजधान्यः // 410 //