SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 409 // चेतितरुक्खा पं०, तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पं०, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसिणं महिंदज्झताणं पुरओचत्तारिणंदातो पुक्खरणीओ पं०, तासिणं पुक्खरिणीणं पत्तेयं 2 चउदिसिं चत्तारि वणसंडा पं० तं०-पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं-पुव्वेणं असोगवणं दाहिणओ होइ सत्तवण्णवणं / अवरेणं चंपगवणं चूतवणं उत्तरे पासे॥१॥तत्थ णंजे से पुरच्छिमिल्ले अंजणगपव्वते तस्स णंचउद्दिसिंचत्तारिणंदाओ पुक्खरिणीतोपं० तं०- णंदुत्तराणंदा आणंदा नंदिवद्धणा, ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसताइं उव्वेहेणं, तासि णं पुक्खरिणीणं पत्तेयं 2 चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं० तं०- पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं 2 चउद्दिसिं चत्तारिवणसंडा पं० तं०- पुरतो दाहिण० पच्च० उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पं० ते णंदधिमुहगपव्वया चउसटुिंजोयणसहस्साई उई उच्चत्तेणं एगंजोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साइं विक्खंभेणं एक्तीसंजोयणसहस्साइंछच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरूवा, तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पं०, सेसं जहेव अंजणगपव्वताणं तहेव निरवसेसंभाणियव्वं, जावचूतवणं उत्तरेपासे, तत्थणंजेसे दाहिणिल्ले अंजणगपव्वते तस्सणंचउदिसिंचत्तारिणंदाओपुक्खरणीओ पण्णत्ताओतं०- भद्दा विसाला कुमुदा पोंडरिगिणी, तातोणंदातो पुक्खरणीतो एगंजोयणसयसहस्संसेसंतंचेव जाव दधिमुहगपव्वता जाव वणसंडा, तत्थ णं जे से पञ्चत्थिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरणीओ पं० तं०णंदिसेणा अमोहा गोथूभा सुदंसणा, सेसंतंचेव, तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तत्थ णंजे से उत्तरिल्ले चतुर्थमध्ययन चतुःस्थानम्, द्वितीयाद्देशक: सूत्रम् 307 निन्दीश्वराञ्जनकसिद्धायूतनतहारतदधिपमुखमण्डपप्रिंक्षागृहाऽक्षाटकमणिपीठिकासिहासनविजयदूष्याऽङ्कशूमुक्तादामचैत्यस्तूपजिनप्रतिमा पुष्करिणी विनखण्डवापीत्रिसोपान-तोरणदूधिमुखरतिकराग्रमहिषीराजधान्यः // 409 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy