SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 408 // मायाए 2 परिहातेमाणा 2 उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता मूले इक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं उपरि तिन्नि 2 जोयणसहस्साइं एगं च छावटुं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उप्पिंतणुया० गोपुच्छसंठाणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसिणं अंजणगपव्वयाणंउवरिंबहुसमरमणिज्जभूमिभागापं०, तेसिणंबहुसमरमणिज्जभूमिभागाणंबहुमज्झदेसभागेचत्तारि सिद्धाययणा पण्णत्ता, तेणं सिद्धाययणा एगंजोयणसयं आयामेणं पण्णत्ता पण्णासंजोयणाई विक्खंभेणंबावत्तरिजोयणाइंउटुंउच्चत्तेणं, तेसिं सिद्धाययणाणंचउदिसिंचत्तारिदारापं० त०- देवदारे असुरदारेणागदारेसुवन्नदारे, तेसुणं दारेसु चउव्विहा देवा परिवसंति, तं०- देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं०, तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासिणंमणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिणंसीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, तेसिणं विजयदूसगाणंबहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसुणवतिरामतेसु अंकुसेसुचत्तारि कुंभिका मुत्तादामा पं०, तेणं कुंभिका मुत्तादामा पत्तेयं 2 अन्नेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहि, सव्वतोसमंता संपरिक्खित्ता, तेसिणं पेच्छाघरमंडवाणंपुरओचत्तारिमणिपेढिताओपण्णत्ताओ, तासिणं मणिपेढियाणं उवरिं चत्तारि 2 चेतितथूभा पण्णत्ता, तासिणंचेतितथूभाणं पत्तेयं 2 चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासिणंमणिपेढिताणं उवरिं चत्तारि जिणपडिमाओसव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहाओ चिटुंति, तं०- रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशक: सूत्रम् 307 नन्दीश्वराञ्जनकसिद्धायूतनतहारतदधिपमुखमण्डपप्रक्षागृहाऽक्षाटकमणिपाठिकासिंहासनविजयदूष्या शूमुक्तादामचेत्यस्तूपजिनप्रतिमापुष्करिणीवनखण पान-तारणदधिमखरातकरा राजधान्या // 408 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy