SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 407 // मणोसिले नागरायाणो॥ 5 // अणुवेलंधरवासा लवणे विदिसासु संठिया चउरो। कक्कोडे विज्जप्पभे केलासऽरुणप्पभे चेव॥६॥ चतुर्थमध्ययन कक्कोडय कद्दमए केलासऽरुणप्पभे य रायाणो। बायालीससहस्से गंतु उदहिमि सव्वेवि॥७॥ चत्तारि जोयणसए तीसे कोसं च उग्गया चतु:स्थानम्, द्वितीयोद्देशकः भूमिं / सत्तरस जोयणसए इगवीसे ऊसिया सव्वे॥८॥(बृहत्क्षेत्र०२/१७-२४) इति, पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तु सूत्रम् 307 निन्दीश्वराचनप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् तवइंसु त्ति तापनमुक्तमिति। चतुःसङ्ख्यत्वाचन्द्राणां तत्परिवारस्यापि नक्षत्रादे कसिद्धायूतन तिहारतदधिपचतुःसङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षयान तुतारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य। मुखमण्डप प्रेक्षागृहादेवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति, शेषं यथा द्विस्थानके, समुद्रद्वारादि। ऽक्षाटकमणि पीठिकाजम्बूद्वीपद्वारादिवदिति, चक्रवालस्य-वलयस्य विष्कम्भो-विस्तरोजम्बूद्वीपादहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोप सिंहासन विजयदूष्यालक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन दो भरहाई इत्याधुक्तमिह तु चत्तारी मिचैत्यस्तूप हुशूमुक्तात्यादि, उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधान्नन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुःस्थानकं 'नंदीसरस्से जिनप्रतिमापुष्करिणी विनखण्डत्यादिना ग्रन्थेनाह वापीसो(अथ नंदीश्वरविचार:) णंदीसरवरस्सणंदीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पं० पान-तोरण धिमुखतं०- पुरथिमिल्ले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वए पञ्चस्थिमिल्ले अंजणगपव्वते उत्तरिल्ले अंजणगपव्वते 4, ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उई उच्चत्तेणं एगंजोयणसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं तदणंतरं च णं - नागराजानः॥५॥ लवणे विदिक्षु चत्वारोऽनुवेलन्धरावासाः संस्थिताः। कर्कोटकविद्युत्प्रभकैलासारुणप्रभाश्चैव // 6 // कर्कोटकः कर्दमकः कैलासोऽरुणप्रभश्च 8 राजानः / द्वाचत्वारिंशत्सहस्राणि तस्मिन्नुदधौ सर्वेऽपि गत्वा / / 7 / / चत्वारि योजनशतानि त्रिंशतं क्रोशं चोद्गता भूमिम् / सप्तदशयोजनशती एकविंशतिरुच्छ्रिताः सर्वे // 8 // तिकराग्रमहिषीराजधान्यः // 407 // 8
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy